________________
भवणे पण्णते, पुरथिमिले भवगरिस भाणियन्त्रे जाव सणिज्नं, एवं दाहिणेणं पञ्चत्यिमेणं उत्तरेणं ॥ जंबूए णं सुदंसणाए उत्तरपुरथिमेणं पढमं वणसंड पण्णासं जोयणाई ओगाहित्ता चतारि णंदापुक्खरिणीओ पण्णत्ता, तंजहा-पउमा पउमप्पभा चेव कुमुदा कुभुयप्पभा । ताओ णं गंदाओ पुक्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उब्वेहेणं अच्छाओ सहाओ लण्हाओ घटाओ महाओ णिप्पंकाओ णीरयाओ जाव पडिरूवाओ वण्णओ भाणियचो जाव तोरणत्ति ॥ सासि गं गंदापुक्खरिणीण बहुमज्झदेसभाए एत्थ णं पासायव.सए पण्णत्ते कोसप्पमाणे अद्धकोसं विक्खंभो सो चेव सो वण्णओ जाव सीहासणं सपरिवारं । एवं दक्खिणपुरस्थिमेणयि पण्णास जोयणा. चत्तारि गंदापुक्खरिणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलुबला तं चेव पमाणं तहेव पासायव.सगो तप्पमाणो । एवं दक्षिणपचत्थिमेणवि पण्णासं जोयणाणं परं-भिंगा भिंगणिभा चेव अंजणा कजलप्पभा, सेसं तं चेव । जंबूए णं सुदंसणाए उत्तरपुरथिमे पढम वणसंडं पण्णासं जोयणाई ओगाहिता एत्थ णं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ तं०-सिरिकंता सिरिमहिया सिरिचंदा चेव तहय सिरिणिलया। तंव पमाणं तहेय पासायवडिंसओ॥ जंबूए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरत्थिमेणं पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं कूडे पण्णत्ते अह जोयणाई उडे उच्चत्तेणं
%
%