________________
क्खंभा मणिपेढिया पंचघणुसतिया देवच्छंदओ पंचधणुसतविक्खंभो सातिरेगपंचधणुसउचसे । तत्थ णं देवच्छंद असयं जिणपरिमाणं जिणुस्सेघप्पमाणाणं, एवं सव्वा सिद्धायतणवन्तaart भाणियन्त्रा जाव धूवकडच्छुया उत्तिमागारा सोलसविधेहिं रयणेहिं उयेए वेव जंबू णं सुदंसणा मूले बारसहिं परमत्ररवेदियाहिं सव्वतो समता संपरिक्खित्ता, ताओ णं पउमयरवेतियाओ अद्धजोयणं उ उच्चत्तेर्ण पंचधणुसताई विभेणं वण्णओ ॥ जंबू सुदंसणा अण्णेणं असतेणं जंबूर्ण तो समता संपरिक्वित्ता ॥ ताओ णं जंबूओ च तारि जोयणाई उ उच्चत्तेणं कसं बोयेघेणं जोयणं खंधो कोसं विक्खंभेणं तिणि जोयणाई विडिमा बहुमज्झदेसभाए बसारि जोयणाहं विक्वं भेणं सातिरेगाई चस्तारि जोयणाई सत्ररामा सो चेच चेतियरुक्खवण्णओ ॥ जंबूए णं सुदंसणाए अवरुत्तरेणं उत्तरेण उत्तरपुरत्थिमेणं एत्थ णं अणाढियस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णसाओ, जंबूए सुदंसणाए पुरत्थिमेणं एत्थ णं अणादियस्स देवस्स चण्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णत्ताओ एवं परिवारो सच्वो णायत्र्यो जंबूए जाव आयरक्खाणं ॥ जंबू णं सुदंसणा तिहिं जोयणसतेहिं वणसंडेहिं सव्वतो समंता संपरिक्खित्ता, तंजहा- पढमेणं दोबेणं तचेणं । जंबू सुदंसणा पुरत्थमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्थ णं एगे महं