________________
*
*
यस्याः सा सत्प्रभा, अत एव सश्रीका सह उद्योतो यया मणिरत्रानामुद्द्योतभावात् सोयोता अधिक अतिशयेन मनोनिवृत्तिकरी 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥
जंबूए णं सुदंसणाए चउहिसिं चसारि साला पण्णसा, संजहा-पुरथिमेणं दक्खिणेणं पचस्थिमेणं उत्तरेणं, तत्थणं जे से पुरस्थिमिल्ले साले एत्थ णं एगे महं भवणे पण्णत्ते एर्ग कोसं आयामेणं अद्धकोसं बिक्खंभेणं देसूणं कोर्स उडे उच्चत्तेणं अणेगखंभ० वपणओ जाव भवणस्स दारं तं चेव पमाणं पंचधणुसतातिं उर्दू उच्चत्तेणं अट्ठाइजाई विश्वंभेणे जाव कामालाओ भूमिभागा उलोया मणिपेढिया पंचधणुसतिया देवसयणि भाणियव्वं ॥ तत्थ णं जे से दाहिणिले साले एस्थ ण एगे महं पासायवडेंसए पण्णत्ते, कोसं च उहुं उच्चत्तेणं अद्धकोसं आयामविखंभेणं अब्भुगयमसियाअंतो बहसम० उद्योता तस्स णं बहसमरमणिजस्स भूमिभागस्स बहमज्झदेसभाए सीहासणं सपरिवार भाणियब्वं । तस्य णं जे से पञ्चत्थिमिल्ले साले एत्थ णं पासायवडेंसए पण्णत्ते तं चेव पमाणं सीहासणं सपरिवारं माणियवं, सत्य णं जे से उत्तरिल्ले साले एत्य गं एगे महं पासायवडेंसए पण्णत्ते तं चेव पमाणं सीहासणं सपरिवारं । तत्थ णं जे से उवरिमविडिमे एत्थ णं एगे महं सिद्धायतणे कोसं आयामेणं अद्धकोसं विखंभेणं देसूर्ण कोसं उडे उच्चसेणं अणेगखंभसतसन्निविट्टे षपणओ तिदिसि तओ द्वारा पंचधणुसता अहाइजधणुसयधि
*
*