________________
....
-
द्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मका: प्रथमका-मूलभूता विशाला: शाला:-शाखा यस्याः सा सुजातवरजातरूपप्रथमकषिशालशालाः 'नागिरयणविहिलाहमा देशलिवासाउणिजपत्तविंटा' नानामणिरत्नाना-नानामणिरत्नामिका विविधा शाखाप्रशाखा यस्याः सा तथा तथा वैडूर्याणि-वैडूर्यरत्नमयानि पत्राणि यस्याः सा तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि यस्याः | सा तथा, ततः पदवय २ मीलनेन कर्मधारय: नानामणिरत्न विविधशाखाप्रशाखावैडूर्यपत्रतपनीयपन्नधृन्ताः, अपरे सौवर्णिक्यो मूलशाखा: प्रशाखा रजतमय्य इत्युचुः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवंकुरधरा' जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्तवर्णा मुदबो-मनोज्ञाः सुकुमारा:-सुकुमारस्पर्शा ये प्रवाला-ईषदुन्मीलितपत्रमावाः पल्लवा: संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुरा:
प्रथममुद्भिद्यमाना अडरास्तान धरन्तीति जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लवारधराः, कचित्पाठ:--'जंबूनयरत्तमउयसुकुमालको है मलपल्लवंकुरमासिहरा' सत्र जाम्बूनदानि रक्तानि मृदूनि-अकठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि-मनोज्ञानि प्रवालप
वाङ्कुरा-यथोदितस्वरूपा अप्रशिखराणि च यस्याः सा तथा, अन्ये तु जम्बूनदमया अनप्रवाला अकरापरपर्याया राजता इत्याहुः, विचित्तमणिरयणसुरभिकुसुमफलभारनमियसाला' विचित्रमणिरजानि-विचित्रमणिरत्रमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिसा-नाम माहिताः शाला:-शाखा यस्याः सा तथा, उक्तध-"मूला वइरमया से कशे संधो य खिचेरुलियो । सोवणियसाहप्पसाह तह जायरूवा य ॥१॥ विडिमा रययवेरुलियपत्ततवणिज पत्चर्षिटा य | पल्लव अग्गपवाला जंबूपयरायया तीसे ॥ २॥ रयणमयापुप्फफला' इति 'साया' इति सती-दोभना छाया यस्याः सा सच्छाया, तथा सती-शोभना प्रभा