________________
एकैकत्रिसोपानप्रतिरूपकभावेन चखारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि विसोपानानि प्रजातानि, तद्यथा-एक पूर्वस्यामेकं दक्षिणस्यामेकं पश्चिमायामेकमुत्तरस्याम्॥'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, तद्यथा-वा--
मया नेमा भूमेरूसमुद्रच्छन्दः प्रदेशा इत्यादि जगत्युपरिवाप्यादित्रिसोपानवत्तावद्वक्तव्यं यावनानामणिमयान्यवलम्बनानि अवल४म्बनवाहान, तोरणान्यपि प्राग्वधाच्यानि ॥ 'तस्स णं जंवूपेढस्स 'मित्यादि, जम्बूपीठस्योपरि बहुसमरमणीयो भूमिभागः प्रशतः,
स च से जहानामए आलिंगपुक्खरे वा' इत्यादि विजयाराजधान्युपकारिकालयनवत्ताबद्वक्तव्यो यावन्मणीनां स्वर्शवक्तव्यतापरिस
माप्तिः, यावच बहवो वानमन्तरा देवा देव्यश्चासते शेरते यावद् विहरन्तीति ।। 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमि& मागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका असता, अधः योगा-प्रामारिकमान्यां त्वारि योजनानि वाइल्येन सर्वामना मणिमयी 'अच्छा जाव पडिरूवा' इति प्राग्वत् ॥ 'तीसे णमित्यादि, तस्मा मणिपीठिकाया उपरि बहुमध्यदेशभागे, अत्र।
सप्ता, अष्टौ योजनान्य मस्तेन. अर्वयोजनमधेन. योजने स्कन्धः षड योजनानि विडिमा-ऊई। विनिर्गता शाखा बहमध्यदेशभागे अष्टौ योजनान्यायामविष्कम्भाभ्यां सातिरेकान्यष्टौ योजनानि 'सर्वाण' उद्वेधोवैरत्वपरिमाणमीलनेन, तस्याश्च जम्ब्वा वनमयानि मूलानि यस्याः सा बसमयमूला 'रययसपइद्वियविडिमा' इति रजता-रजतमयी सुप्रतिष्ठिता [विडिमा-बहुमध्यदेशभागे ऊद्ध विनिर्गता यस्याः सा रजतसुप्रतिष्ठितविडिमा, सत: पूर्वपदेन विशेषणसमासः, 'रिटामयविउलकंदा। वेरुलियरुइलखंधा' रिष्ठमयो-रिष्ठरत्नमयः (विपुलः) कन्दो यस्याः सा रिष्ठरत्नमयकन्दा, तथा वैडूर्यरवमयो रुचिरो-दीप्यमानः स्कन्धो यस्याः सा वैडूर्यरुचिरस्कन्धा, ततः पूर्वपदेन कर्मधारयसमास:. 'सजायवरजायरूवपढमगविसालसाला' सुजातं-मूल
M