________________
x
*
4
9-
%
वेरुलियरुहरक्खंधा सुजायवरजायस्वपढमगविसालसाला नाणामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तविटा जंबूणयरत्तमज्यमुकुमालपवालपल्लवंकुरधरा विचित्तमणिरयणमुरहिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइ
करा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ (सू० १५१) 'कहि णं भंते !' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे उत्तरकुरुपु जम्ब्वाः सुदर्शनायाः, जम्ब्बा हि द्वितीयं नाम सुदर्शनेति तत, ६ उक्तं सुदर्शनाया इति, जम्ब्वाः सम्बन्धि पीठं जम्बूपीठं नाम पीठं प्रसप्तं ?, भगवानाह-गौतम! मन्दरस्य पर्वतस्य 'उत्तरपूर्वेण'
उत्तरपूर्वस्यां नीलवतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पूर्वेण' पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायां शीताया महानचाः पूर्वस्यामुत्तरकुरुपूर्वार्द्धस्य बहुमध्यदेशभागे 'अत्र एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु । जम्बाः सुदर्शनापरनामिकाया जम्बूपीठ प्रशतं, पञ्च योजनशतान्यायामविष्कम्भाभ्यामेक योजनसहनं पञ्चैकाशीतानि योजनशतानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, बहुमध्यदेशभागे द्वादश योजनानि बाहल्येन, तदनन्तरं च मात्रया २ परिहीयमानं चरमपर्यन्तेषु द्वौ कोशौ बाहल्येन सर्वात्मना जाम्यूनदमयम् , 'अच्छे' इत्यादि विशेषणकदम्बकं प्राग्वत्, उक्तव-जंयूनयामयं । जंबूपीढमुत्तरकुरा पुव्वद्धे । सीयाए पुवढे पंचसयायामविखंभं ॥ १ ॥ पन्नरसेकासीए साहीए परिहिमज्झबाहई । जोयगदुछक्ककमसो हायंततेसु दो कोसा ॥ २ ॥" 'से ण'मित्यादि 'वत्' जम्यूपीठमेकया पद्मवरवेदिकया एकेन वनखण्डेन 'सर्वतः' सर्वासु में दिक्षु 'समन्ततः' सामस्त्येन परिक्षितं, वेदिकावनषण्डयोर्वर्णकः प्राग्वद्वक्तव्यः । तस्य च जम्बूपीठस्य चतुर्दिशि एकैकस्यां दिशि