________________
*
***
रपव्वयस्स पचत्थिमेणं गंधमादणस्स वक्खारपवयस्स पुरथिमेणं सीताए महाणदीए पुरस्थिमिल्ले कूले एत्थ ण उत्तरकुस्कुराए जंबूप नाम पेढे पंचजोयणसताइं आयामविक्खंभेणं पण्णरस यणसते किचिवि
निए परिक्खेषेणं बहमज्झदेसमाए पारस जोयण ल्लेणं तदाणंतरं च णं मातार २ पदेसे परिहाणीए सब्बेसु चरमसु दो कोसे याहल्लेणं पण्णत्ते सव्वजंबूणतामए अच्छे जाव पडिरूवे ॥ से णं एगाए पउमवरवेड्याए एगेण य वणसंडेणं सव्यतो समंता संपरिक्खेसे षपणओ दोण्हथि । तस्स णं जंबुपेढस्स चउहिसिं चत्तारि तिसोवाणपडिरूवगा पण्णता तं चेव जाव तोरणा जाय चत्सारि छत्सा ॥ तस्स गं अंबूपेठस्स अपि बहुसमरमणिज्ने भूमिभागे पपणसे से जहाणामए आलिंगपुक्खरेतिषा जाघ मणि ॥ तस्स बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगा महं मणिपेढिया पणत्ता अट्ट जोपणाई आयामविक्खंभेणं चसारि जोयणाई बाहल्लेणं मणिमती अच्छा साहा जाव पण्डिस्या। तीसे णं मणिपेटियाए उपरि एत्य णं महं जंबूसुदंसणा पण्णत्ता अट्ठजोयणाई उई उचत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाति खंधे अह जोयणाई विक्खंभेणं छ जोयणाई विडिमा पठुमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं सातिरेगाई अढ जोयणाई सब्बग्गेणं पण्णसा, बारामयमूला रयतसुपतिट्टियविडिमा, एवं चेतियरुक्खवण्णओ जाव सध्यो रिटामयषिउलकंदा
+%A5%
*