________________
माचन्द्रदेवस्थामिकत्याच चन्द्रहद इति, चन्द्राराजधानीवक्तव्यता काश्चनपर्वतवक्तव्यता प राजधानीपर्यवसाना प्राग्वत् ।। साम्प्र-४॥ तमैरावत इदवक्तव्यतामाह-कहि णं भंते' इत्या प्रश्नसूत्रं पासिद्धं, विदेशमाह -नौधर! चन्द्रइदस्थ वाक्षिणात्याचरमान्ताव
गि दक्षिणस्यां दिशि अष्टौ चतुर्विशानि योजनशतानि चतुरस्य सप्तभागान योजनस्याबाधया वेति शेषः शीवाया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे ऐरावत दो नाम इदः प्रशास:, अन्यापि नीलबन्नानो इदस्येवायामविष्कम्भाविवक्तव्यता परिक्षेपपर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि ऐरावत हदप्रभाणि, ऐरावतो नाम हस्ती सवर्णानि च ऐरावत्तश्च नामा तत्र देव: परिवसति सेन ऐरावतइद इति, ऐरावताराजधानी विजयराजधानीवत् काञ्चनकपर्वतपकव्यवापर्यवसाना तथैव ।। अधुना माल्यवसामइदबक्तव्यतामाह-कहि भंते' इत्यादि सुगम, भगवानाइ-गौतम! ऐरावत इदम दाक्षिणात्यावरमान्ताद(ग् दक्षिणस्यां दिशि अष्टौ चतुर्विंशानि योजनशतानि चतुरश्च सप्तभागान् योजनस्व अबाधया कृखेति शेषः शीवाया महानद्या बहुमध्यदेशभागे 'अन्नं एतस्मिमवकाशे उत्तरकुरुषु कुरुषु माल्यवसामा बदः प्राप्तः, सच नीलवदवदायामविष्कम्भादिना ताववक्तव्यो पावत्यप्रवक्तव्यतापरिसमाप्तिः, नामान्वर्थसूत्रमपि तथैव यस्मादुस्पलादीनि 'माल्यवहदप्रभाणि' मास्यपद्दाकाराणि,
मामा वक्षस्कारपर्वतस्तपूर्णानि-तद्वर्णाभानि माल्यवनामा च तत्र देवः परिवसति तेन मास्यवद् इति, मायक्वीराज धानी विजयाराजधानीवद् वक्तव्या काश्चनकपर्वतवक्तव्यताऽवसाना प्राग्वम् ॥ सम्प्रति जम्बूवृक्षवकञ्यक्षामाह
कहिणं मंते! उत्तरकुराए २ जंबुसुदंसणाए जंबुपेढे नाम पेढे पण्णते?, गोयमा! अंबूहीवे २ मंदरस्स पव्वयस्स उसरपुरछिमेणं नीलवंतस्स वासघरपव्यतस्स दाहिणणं मालवंतस्स पक्खा