________________
*
*
*
*
*
जंजूदीवाहिवती अणाढिए णाम देवे महिडीए जाव पलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुद्दे नो उदीलेति नो उप्पीलेति नो व णं एकोदगं करेति, अनुसरं च णं गोयमा! लोगहिती लोगाणुभावे जपणं लवणसमुद जंबुद्दीव दीवं नो उवीलेति नो उप्पीलेति नो व
णमेगोदगं करेति ॥ (सू० १७३) 'लवणे णं भंते !' इत्यादि, लवणो भदन्त ! समुद्रः किंसंस्थितः प्रज्ञप्तः ?, भगवानाह-गौतम ! गोतीर्थसंस्थानसंस्थितः क्रमेण नीचैनीचैस्तरामुद्वेधस्य भावात् , नावासंस्थितः बुनादूई नाव इव उभयोरपि पार्श्वयोः समतल भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन उन्नताकारत्वात् , 'सिप्पसंपुडसंठिते' इति शुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजलस्य जलवृद्धिजलस्य चैकत्रमीलनचिन्तायां शुक्तिकासंपुटाकारसादृश्यसम्भवात् , 'अश्वस्कन्धसंस्थितः' उभयोरपि पार्श्वयोः पञ्चनवतियोजनसहस्रपर्यन्तेऽश्वस्कन्धस्येवोन्नततया षोडशयोजनसहनप्रमाणोच्चस्त्वयोः शिखाया भावात, 'वलभीसंस्थिता। वलभीगृहसंस्थानसंस्थितः दशयोजनसहस्रप्रमाणविस्तारायाः शिखाया क्लभीगृहाकाररूपतया प्रतिभासनात् , तथा वृत्तो लवणसमुद्रो वलयाकारसंस्थितः, चक्रवालतया तस्यावस्थानात् ॥ सम्प्रति विष्कम्भादिपरिमाणमेककालं पिपूच्छिषुराह-लवणे णं भंते ! समद्दे' इत्यादि, लवणो भदन्त ! समुद्रः कियचक्रवालविष्कम्भेन कियत्परिक्षेपेण कियदुद्वेधेन-उण्डत्वेन कियदुत्सेधेन कियत्सर्वाण-उत्सेधोद्वेधपरिमाणसामस्त्येन प्रक्षप्तः १, भगवानाइ-गौतम ! लव
समुद्रो वे योजनशतसहले चक्रवालविष्कम्भेन प्रज्ञाप्तः, पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंश किश्चिद्विशेषोनं परिक्षेपेण प्रज्ञप्तः, एकं योजनसहस्रमुद्वेधेन, षोडश योजनसहनाण्युत्सेधेन, सप्तदश योजनसहस्राणि सर्वाग्रेण-उत्सेधो
**
***
*
*