________________
-CACA%AXS
दूधमीलनचिन्तायां । इह लवणसमुद्रस्य पूर्वाचार्घनतरगणितभावनाऽपि कृता सा विनेयजनानुग्रहाय दयते, तन प्रतरभावना कियते, प्रतरानयनाथै चेदं करणं-लवणसमुद्रसत्कविस्तारपरिमाणाद् द्विलक्षयोजनरूपा दश योजनसहस्राणि शोध्यन्ते, तेषु च शोधितेषु यच्छेषं तस्या? क्रियते, जातानि पश्चनवतिः सहस्राणि, यानि च प्राफ शोधितानि दश सहस्राणि तानि च तत्र प्रक्षिप्यन्ते, जातं | पश्चोत्तरं लक्षं १०५०००, एतच कोटीति व्यवड़ियत, अनया च कोट्या लवणसमुद्रस्य मध्यभागवती परिरयो नव लक्षा अष्टचखारिंशत्सहस्राणि षट् शतानि ज्यशीत्यधिकानि ५४८६८३ इत्येवंपरिमाणो गुण्यते, ततः प्रतरपरिमाणं भवति, तचेदं-नवनवतिः कोटिशतानि एकषष्टिः कोटयः सप्तदश लक्षाः पञ्चदश सहस्राणि ९९६११७१५०००, उक्तञ्च-"वित्थाराओ सोहिय वससहस्साई सेसअदमि । तं चेव पक्विवित्ता लवणसमुदस्स सा कोडी ॥ १ ॥ लक्खं पंचसहस्सा कोडीए तीऍ संगुणेऊणं । लवणस्स मज्झपरिही ताहे पयरं इमं होह।। २ : नहाई हिलाया एसी जोडि नरसा । पन्नरस सहस्साणि य पयरं लवणस्स निद्दिष्टं ॥३॥" धनगणितभावना खेव-इह लवपसमुद्रस शिखा षोडश सहन्त्राणि योजनसहनमुबेधः सर्वसङ्ख्यया सप्तदश सहस्राणि, ते: पातनं प्रतरपरिमाणं गुण्यते, ततो घनगुणितं भवति, वोद-योडश कोटीकोटयखिनवतिः कोदिशतसहस्राणि एकोनपलारिंशत् कीदिसहस्राणि नव कोटिशतानि पञ्चदशकोट्यधिकानि पञ्चाशल्लक्षाणि योजनानामिति १६९३३९९१५५००००००, उक्तश्च-"जोयणसहस्ससोलस लवणसिहा अहोगया सहस्सेगं । पयरं सत्तरसहस्ससंगणं लवणघणगणियं ॥ १॥ सोलस कोडाकोडी तेणउई कोडिसयसहस्साओ। उणयालीससहस्सा नवकोडिसया य पनरसा ॥२॥पन्नास सयसहस्सा जोयणाणं भवे अणूणाई । लवणसमुहस्सेयं जोयणसंखाएँ घणगणियं ॥३॥" आह-कथमेतावत्प्रमाणं लवणसमद्रस्य पनगणितं भवति', न हि सर्वत्र तस्य सप्तदशयो