________________
जनसहरप्रमाण उचयः, किन्तु मध्यभाग एक दशसहसारमा निस्तारणगः कर्म योग जगणितापरते? इति, सत्यमेतत्, के-1 चलं लवणशिखायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामकान्ताजुरूपायां दीयमानायां २ यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते, अत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि-मन्द्रपर्वतस्य सर्वत्रैकादशभागपरि
हाणिरुपवयेते, अथ च न सर्वत्रैकादशभागपरिहाणिः, किन्तु कापि कियती, केवलं भूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां । यदपान्तराले कापि कियदाकाशं सत्सर्वे करणगत्या मेरो
पान्तराले कापि कियदाकाशं तत्सर्व करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितमाः सर्वत्रैकादशपरिभागहानि परि-18 वर्णयन्ति, तदिदमपि यथोक्तं बनपरिमाणमिति, न चैवत्स्वमनीषिकाविम्भितं, यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामेतद्विचारप्रक्रमे-"एवं अभयवेइयंताओ सोलसहस्सस्सेहस्स कन्नगईए ज लवणसमुहाभब्वं जलसुन्नपि खे तस्स गणियं, जहा। मंदरपवयस्स एकारसभागपरिहाणी कन्नगईए आगासस्सवि तदाभवंतिका भणिया सहा लवणसमुदस्सवि ॥” इति ॥ 'जाणे भते। इत्यादि, यदि भदन्त ! लवणसमद्रो द्वे योजनशतसहसे चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहसाणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषोन परिक्षेपेण प्रज्ञप्तः, एक योजनसहनमुद्वेधेन षोडश योजनसहस्राण्युत्सेधेन सप्तवश योजनसहस्राणि सर्वाण प्रज्ञप्तः ।। तर्हि 'कम्हा णं भंते!' इत्यादि, कम्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीपं द्वीपं न 'अवपीडयति' जलेन लावयति, न 'उत्पीडयति' प्राबल्येन बाधते. नापिणमिति वाक्यालकुकृती 'एकोदक' सर्वासनोकप्तावितं करोसि ?, भगवानाह-18 गौतम! जम्बूद्वीपे भरतैराक्तयोः क्षेत्रयोरहन्तश्चक्रवर्तिनो बलदेवा वासुदेवाः 'चारणा' जलाचारणमुनयो विद्याधराः 'श्रमणाः'ला साधवः 'श्रमण्यः' संयत्यः श्रावका: श्राविकाः, एतत् सुषमदुषमादिकमरकत्रयमपेक्ष्योक्तं वेदितव्यं, तत्रैवाईदादीनां यथायोग सम्भ-IKI