________________
न्तर्मुहूर्त्तमुत्कर्पतोऽप्यन्तर्मुहूर्त्तम्, अपर्याप्तस्थावरस्यैतावत्कालप्रमाणत्वात् एवं सूक्ष्मा पर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री नतव्या । एवं पर्याप्तविषयाऽपि सप्तसूत्री | साम्प्रतमन्तरं चिचिन्तयिषुराह 'सुहुमस्स ण'मित्यादि प्रश्नसूत्रं सुगर्म, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्ते, सूक्ष्मादुद्धृत्य बादरपृथिव्यादावन्तर्मुहूर्त्त स्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात् उत्कर्षतोऽसङ्ख्येयं कालं तमेवाक्यं कालं कालक्षेत्राभ्यां निरूपयति-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽङ्गुलस्यासत्येयों भागः, किमुक्तं भवति ? - अङ्गुलमात्र क्षेत्रस्यासत्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमयमेकैक प्रदेशापहारे यावतीभिरुत्सर्पिण्यव सर्टिपणीभिर्निर्लेपा भवन्ति तावत्य इति || 'सुहुमपुढ विक्काइयस्स णं भंते!' इत्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त्त तद्भावना प्रागिव, उत्कर्षतोऽनन्तं कालं, 'जाव आवलियाए असंखिज्जइभागो' इति यावत्करणादेवं परिपूर्णपाठ:- 'अणंताओ उस्सप्पिणीओसप्पिणीओ कालतो खेततो अनंता होगा असंखेज्जा पोरगलपरियट्टा आवलियाए असंखेजइभागो' अस्य व्याख्या पूर्ववत् भावना वेवम् सूक्ष्मथिवीकाथिको हि सूक्ष्मपृथिवी कायिकभवादुद्धृत्यानन्तर्येण पारम्पर्येण वा वनस्पतिध्वपि मध्ये गच्छति तत्र चोत्कर्षत एतावन्तं कालं तिष्ठतीवि भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्माप्कायिकतेजस्का विकवायुकायिक सूत्राण्यपि वक्तव्यानि । सूक्ष्म वनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसत्येयं कालं स चासयेयः कालः पृथिवीकालो वक्तव्यः, स चैवम् - 'असंखेज्जा उत्सप्पिणीओसपिजीओ कालतो खेत्ततो असंखेजा लोगा' इति सूक्ष्मवनस्पतिकायभवादुद्धृतो हि वादरवनस्पतिषु सूक्ष्मवादरपृथिव्यादिषु चोत्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं कालमवस्थानमिति यथोकप्रमाणमेवान्तरं, एवं सूक्ष्मनिगोदस्यानं