________________
प्यन्तरं वतव्यं, यथा चेयमौधिकी सप्तसूत्री उक्ता तथाऽपर्यातविषया सप्तसूत्री पर्याप्तविषया च समसूत्री वक्तव्या, नानाखाभावात् ॥ साम्प्रतमेतेषामल्पबहुत्वमाह -
एवं अप्पा बहुगं, सवत्थोवा सुमते काइया सुहमपुढविकाया विसेसाहिया सुमआउबाऊ विसाहिया सुहमणिओया असंखेज्जगुणा सुङ्कुमवणस्सतिकाइया अनंतगुणा सुहमा विसेसाहिया, एवं अपजत्तगाणं, पज्जसगाणवि एवं चैव ॥ एतेसि णं भंते । सुहुमाणं पञ्जन्तापसाणं कयरे ० १, सव्वत्थोवा सुरुमा अपजतगा संखेजगुणा पज्जत्तगा एवं जाव सुमणिगोया । एएसि णं भंते सुमाणं सुपुचिकाइयाएं जब मणिश्रयाण य पञ्जन्तापजत्ता० कयरे २१, सव्वत्थोवा
माइया अपत्तगा सुमपुढविकाइया अपजसगा विसेसाहिया सुहुम आउअपजत्ता विसारिया माउअपना बिसेसाहिया सुमते काश्या पजन्तगा संखेज्जगुणा सुमढविआउवा उपजसमा विसेसाहिया सुमणिओया अपलसगा असंखेजगुणः सुमणिभोया पजसगा संखेज्जगुणा सुदुमवणस्सतिकाया अपजत्तगा अनंतगुणा सुषुमअपजसा विसेलाहिया सुहुभवणस्स पज्जन्तमा संखेनगुणा सुनुमा पज्जत्ता विसेसाहिया || (सू० २३३ ) 'एएसि ण' मित्यादि, सर्वस्तोका : सूक्ष्मतेजस्कायिका:, असङ्ख्य लोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशेषाधिकाः, प्रभूतासत्येयलोकाकाशप्रदेश परिमाणत्वात्, तेभ्यः सूक्ष्माप्कायिका विशेषाधिकाः प्रभूततरासये यलो का काशप्रमाणलातू