________________
तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः प्रभूततमास ये यलो काकाशप्रदेश राशिमानत्वात् तेभ्यः सूक्ष्मनिगोदा असोयगुणाः तेषां प्रतिमोल कम सज्ज्येयत्वात् तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां सद्भावात् तेभ्य: सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रशेषात् तेपामौधिकानामिदमल्पवतुखम् । इदानीमेतेषामेवापर्याप्तानामाह-एएसि णं भंते! सुहुमअपजत्ताण' मित्यादि सर्वे प्राग्वद् भावनीयं । साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमा 'एसि भंते! खुहुमपज्जत्तगाण' मित्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं ॥ अधुनाऽमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह -- 'एएसि णं भंते! मुहुमाणं पज्जत्तगाणमित्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्यगुणाः, एकैकपर्याप्तनिश्रया असङ्ख्येयानामपर्याप्तानामुत्पादात् तथा चोक्तं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे - " पज्जत्तगनिस्साए अपञ्चचगा क्कमंति, | जत्थ एगो तत्थ नियमा असंखेज्या" इति सूक्ष्मेषु पुननीयं क्रमः क्यप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः वेभ्यः सूक्ष्माः पर्याप्तकाः सङ्ख्येयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येकं भावनीयम् ॥ गतं चतुर्थ मल्पबहुत्वमिदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह - 'एएस ग' मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथित्र्यवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोकं, | तेभ्यः सूक्ष्मतेजस्कायिका: पर्याप्ताः सङ्ख्यगुणाः, अपर्याप्तेभ्यः पर्याप्तानां सङ्ख्यगुणानामेव भावितत्वात्, तेभ्यः सूक्ष्मपूधिया यवः पर्याप्राः क्रमेण विशेषाधिकाः कारणं प्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असङ्ख्येयगुणास्तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मा निगोदा: पर्याप्ताः सत्यगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोत्रतः सत्येयगुणत्वात्, तेभ्वः सूक्ष्मवनस्पतिकाविका अपर्याप्ता भ