________________
न्तगुणाः, प्रतिनिगोदमनन्तानां तेषां भावान्, तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकाः सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सत्यगुणाः, सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्ताः सङ्ख्येयगुणा:, यचापान्तराले त्रिशेपाधिकत्वं तद्रूपमिति न सोयगुणखव्याघातः, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां सत्र प्रक्षेपात् ॥ सम्प्रति बादरादीनां स्थित्यादि निरूपयति-
वायरस णं भंते! केवतियं कालं किती पण्णत्ता?, गोयमा ! जहन्त्रेणं अंतोमु० उक्को० तेप्सीसं सागरोवमाई ठिई पण्णत्ता, एवं बायरतसकाइ यस्सवि वायरपुढची काइग्रस्स बावीसवाससहस्साई बायरआउस्स सत्तवाससहस्सं वायरलेउस्स तिष्णि राईदिया वायरवाउस्स तिष्णि वाससहस्साई बायरवण॰ दुसवाससहरसाई, एवं पत्तेयसरीरबादरस्सवि, णिओयरस जहनेणवि कोवि अंत, एवं बारणिओग्रस्सवि, अपज्जत्तगाणं सव्वेसिं अंतोमुहुत्तं पचत्तगाणं कोसिया ठिई अंतीमुत्तूणा कायव्वा सवेसिं ॥ ( सू० २३४ )
'बायरस्त णं भंते!" इत्यादि प्रनसूत्रं सुगमं भगवानाह - गौतम! जघन्यतोऽन्तर्मुहूर्त्त तत ऊ मरणात्, उत्कर्ष तत्रयत्रिश लागरोपमाणि, एवं बादर पृथिव्यप्तेजोवायुवनस्पतिप्रत्येक वादर वनस्पतिनिगोद बादर निगोद चादर कायिकसूत्राण्यपि वक्तव्यानि, सर्वत्र हि जघन्यतोऽन्तर्मुहूर्त्तम्, उत्कर्षचिन्तायामयं विशेष:- बादरपृथिवीकायिकस्योत्कर्षतो द्वाविंशतिवर्षसहस्राणि बाद कायिकस्य सप्त वर्षसहस्राणि वादरतेजस्कायिकस्य त्रीणि रात्रिन्दिवानि बादरवायुकायिकस्य त्रीणि वर्षसहस्राणि सामान्यतो बादरवनस्पतिकायिकस्य