________________
KARANWAR
दश वर्षसहस्राणि प्रत्येकशरीरमायलसतिपय पश तहमाण सभापतो निगोदस्य जघन्येनाप्युत्कर्षतोऽप्यन्तर्मुहूर्स चादरनिगोदस्य जघन्यत उत्कर्षतोऽन्यन्तर्मुहूर्त बादरत्रसकायस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्येतेषामेव सा-3 मान्यतो बादरादीनां दशानामपर्याप्तानां स्थिति चिचिन्तयिपः सत्रदशकमाह-बायरअपज्जत्तगस्सणं भंते।' इत्यादि पाठसिद्ध, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्ताभिधानात् ॥ साम्प्रतमेतेषामेव पर्याप्तानां स्थिति चिन्तयति–'बादरपजत्तगस्स णं भंते' इ. त्यादि, जघन्यतः सर्वत्राप्यन्तर्मुहूर्तमुत्कर्षतः सामान्यतो बादरस्य त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूत्ततॊनानि, अपर्याप्तकावस्थाभाविनाऽ-10 न्तर्मुहूर्तेनोनत्वात् , एवं बादरपृथिवीकायिकपर्याप्तकस्य द्वाविंशतिर्वर्षसहस्राणि अन्तर्मुहूत्तोनानि, बादराप्कायिकस्य पर्याप्तकस्य सप्त वर्षसहस्राणि अन्तर्मुहूत्ततॊनानि बादरतेजस्कायिकपर्याप्तकस्य त्रीणि रात्रिन्दिवानि अन्तर्मुहून्तोनानि, बादरवायुकायिकपर्याप्तकस्य त्रीणि वर्षसहस्राणि अन्तर्मुहूतानानि, बादरवनस्पतिकायपर्याप्तकस्य दश वर्षसहस्राणि अन्तर्मुहूर्तोनानि, प्रत्येकवादरवनस्पतिकायिकपर्यासकस्यापि दश वर्षसहस्राणि अन्तर्मुहूर्तोनानि, सामान्यतो निगोदपर्याप्रकस्य बादरनिगोदपर्याप्तकस्य च जघन्यतोऽप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्स, बादरत्रसकायिकपर्याप्तस्य जपन्यतोऽन्तर्मुहूर्तमुत्कर्षतनयर्मिशत्सागरोपमाणि अन्तर्मुहूर्तोनानि ॥ साम्प्रतं कायस्थितिमाह--
बायरेणंभंते। बायरेत्ति कालओ केवचिरं होति?, जह. अंतो० उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेसओ अंगुलस्स असंखेजतिभागो, बायरपुढविकाइयआउतेउवाउ० पत्तेयसरीरयादरवणस्सहकाइयस्स बायरनिओयस्स० [पायरचणस्सइस्स जह
%