________________
अंतो० उ० असं० असं० उस कालओ खेत्तओ अंगु० असं० पत्तेगसरीरवादरवणस्सतिकाइयस्स वायरनिगोअस्स पुढबीष, बायरणिओयरस णं जह० अन्तो० उको० असं कालं अनंता उरस० हा पोल] एतेसिं जहणेणं अंतोमु० उक्कोसेणं सत्तरि सागरोवमकोPernisia संखाओ समाओ अंगुल असंखभागो तहा - असंखेजा उ० ओहे य बायरतकअणुबंधो सेसओ वोच्छं । उस्सप्पिणि १ अहाश्यपोग्गलाण परियट्टा || बेउदधिसहस्सा खलु साधिया होंति तसा ||१|| अंतोमुत्तकालो होइ अपजतमाण सव्वेसिं ॥ पासपायरस्त प बायरतसकाइयस्सावि ॥ २ ॥ एतेसि दिई सागरोवमस्रतपुहरू साइरेगं । तेउस्स संख राई [ दिया ] विणिओए मुहुत्तमद्धं तु । सेसाणं संखेला वाससहस्सा य सध्येसिं ॥ ३ ॥ (०२३५ ) 'बारे णं भंते!' इत्यादि प्रभसूत्रं पाठसिद्धं, वगवानाह - गौतम! जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसयेचं काळं, तमेवासोयं कालं कालक्षेत्राभ्यां निरूपयति' असंखेज्याओ उस्सप्पिणीओसप्पिणीओ काळतो खेत्ततो अंगुलम्स असंखेज्जभागो' अस्य व्याख्या प्राग्वत् । बादरपृथ्वीकायिकसूत्रे जघन्यवोऽन्तर्मुहूर्त्तमुत्कर्षतः सप्ततिः सागरोपम्रकोटीकोटयः, पवं बादरास्काचिकवादरतेजस्कायिकबादरवायुकायिकादामपि, सामान्यतो बादस्वनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽयं काळं, तमेव कालक्षेत्राभ्यां तिरूपयति-असङ्ख्या उत्सर्पिण्यवसर्पिण्यः काल्तः क्षेत्रतोऽस्यासमेयभागः । प्रत्येकबारवनस्पत्तिकायिकसूत्रं बावरपृथ्वीकायिकयत् सामान्यतो निगोदसूत्रे जपतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिप्रयव