________________
* सपिण्यः, एषा कालतः प्ररूपणा, क्षेत्रतोऽवतीयाः पुनलपरावर्ताः । बादरनिगोदसूत्रं बाबरपृथ्वीकायिकवत् । पादरजसकायसूत्रे
जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतो वे सागरोपमसहस्से सोयवर्षाभ्यधिके । साम्प्रतमेतेषामेवाएर्याप्ताना कायस्थिधि निरूपयक्ष सूत्रदशकमाह-बायरअपजत्तपणे भंते ! वायरअपज्जत्तएत्ति कालतो' इत्यादि सर्वच जघन्येनोल्कर्षेण चाम्तर्मुहूर्तम् । अधुनतेषामेव पर्याप्ताना कायस्थितिमाह-वायरपज्जत्तप णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्वर्मुर्ग, बावना | प्राग्वत् , उत्कर्षतः सागरोपमशनपृथक्त्वं सातिरेकं तन मनवान बदरस्म अतः धर्माप्तलनिधविच्युतेः । बारप्रथिवीकायिकपर्याप्तसूत्रे जघन्यतोऽन्तर्मुहूर्चमुत्कर्षतः सोयानि वर्षसहस्राणि, तत ऊर्द्ध तथास्वाभाज्या बादरपृथिवीकायस्स सतः पर्याप्तिलम्भिभ्रंशात् ।। एवमप्कायसूत्रमपि वक्तव्यं, तेजस्कायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत; सोयानि राविन्दिवानि, तेजस्कायिकस्य हि उत्कृष्टा भवस्थितिः | त्रीणि रात्रिन्दिवानि, उत्कृष्टस्थितिकस्य पर्याप्तभवा निरन्तर कतिपया एवेति सत्यान्येच रात्रिन्दिवानि । वायुकानिकसामान्यपावर-1 वनस्पतिकायप्रत्येकबादरवनस्पतिकायसूत्राण्यपि यादरपर्याप्रपृथिवीकायसूत्रवत् । सामान्यतो निगोदपर्याप्तसूत्रे घ जघन्य अष्कर्षत-| श्वान्तर्मुहूर्स, बादरत्रसंकायपर्याप्तसूत्रं जघन्यतोऽन्तर्मुहूर्चमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तब नैरयिकतिर्यग्मनुष्यदेवभपत्रमणेन पूरयितव्यम् ॥ साम्प्रतमन्तरं प्रतिपिपादयिषुराह
अंतरं वायरस्स पायरवणस्सतिस्स पिओयस्स बायरणिओयस्स एतेसिं चउपहवि पुढविकालो जाव असंखेजा लोया, सेसाणं वणस्सतिकालो। एवं पजसगाणं अपजत्तगाणवि अंतरं, ओहे प वायरतरु ओघनिओए पापरणिओए य कालमसंखेनं अंतरं सेसाण षणस्सतिकालो॥ (सू०२३६)