________________
%AR-SARAKA
'बादरस्स णं भंते ! अंतरं कालतो' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं, तमेव । कालक्षेत्राभ्यां निरूपयति-असहयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसया लोकाः, चदेव हि सूक्ष्मस्य सतः कायस्थितिपरिमाणं तदेव वादरस्थान्तरपरिमाण सूक्षमस्य च कायस्थितिपरिमाणमैतदेवेति । वादरपृथिवीकाथिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्त कालं, स चानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपो देदितव्यः । एवं बादराकायिकमादरतेजस्कायिकसूत्राण्यपि वक्तव्यान्।ि सामान्यतो बादरवनस्पतिकायिकसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसल्येयं कालं, स चासल्येयः कालः पृथिवीकालो वेदितव्यः, स चैवम्-असोया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसङ्ख्या लोकाः । प्रत्येकबादरवनस्पतिकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत् , सामान्यतो निगोदसूत्रं च सामान्यतो बादरवनस्पतिकायिकसूत्रवत् , बादरत्रसकायिकसूत्रं बादरपृथिवीकायिकसूत्रवत । एवनपर्याविषया दशसूत्री पर्याप्तविषया च दशसूत्री यधोक्तकमेण वक्तव्या, नानात्वाभावात् ।। साम्प्रतमल्मबहुस्खमाह
अप्पा० सव्वत्थोवा बायरतसकाइया पायरतेपकाइया असंखेनगुणा पत्तेयसरीरवादरवणस्सति. असंखेनगुणा बायरणिओया असंख० बायरपुढवि असंखे० आउवाउ असंखेजगुणा वायरवणस्सतिकाझ्या अणंतगुणा वायरा विसेसाहिया १। एवं अपनत्तगाणवि २। पजत्तगाणं सचत्थोवा वापरतेउकाइया पायरतसकाइया असंखेनगुणा पसेगसरीरबायरा असंखेनगुणा सेसा तहेव जाव बादरा विसेसाहिया ३। एतेसि णं भंते! थायरार्ण पजसापजसाणं कपरे २१, सव्वस्थोवा बायरा पजत्ता बायरा अपज्जत्तगा असंखेजगुणा, एवं सम्वे जहा बायरतसकाइया ।।