________________
तस्मात्सर्वेऽपि निगोड़ा अनुसमय मुहर्त्तनोत्पाताभ्यामन्तर्मुहूर्त्तमात्रेण परावर्त्तन्ते न च शून्या भवन्तीति । एवं सप्तसूत्री अपर्याप्त विषया सप्तसूत्री पर्याप्तविषया वक्तव्या, सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तम् ॥ सम्प्रति कार्यस्थितिमाह-
सुमे णं भंते! सुमेति कालतो केवचिरं होति ?, गोयमा ! जहणणेणं अंतोमुत्तं कोणं अ संजकाल जाव असंखेज्जा लोया, सब्वेसिं पुचिकालो जान सहमणिओघस्स पुढविकालो, अपजत्तगाणं सम्बेसिं जहणेणवि उक्कोसेणषि अंतोमुहुत्तं, एवं पज्जत्तगाणचि सब्धेसि जहणेणवि उकोसेणवि अंतोमुहुतं ॥ (सू २३१) मुटुमरस णं भंते! केवलियं कालं अंतरं होति ?, गोयमा ! जहणेणं अंतोमु० उक्को० असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ स्पेशओ अंगुलस्स असंखेज्जति भागो, सुहुमवणस्सतिकाइयस्स सुमणिओस्सवि जाव असंभागो | पुढाइयाद्रीणं वणस्सतिकालो । एवं अपजत्तगाणं पञ्जत्तगाणवि || (सू०२३२) 'सुमेणं ते! सुमेत्तिकालओ' इत्यादि प्रभसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तम्, अन्तर्मुहूर्त्तानन्तरं बाद पृथिव्यादावुत्पादान् उत्कर्षतोऽसङ्ख्यकालं, तमेवासयेव कालं कालक्षेत्राभ्यां निरूपयति-असोया उत्सर्पिण्यवसर्पिण्यः, पुस (कालतो मार्गेणा क्षेत्रतोऽसङ्ख्या लोकाः, असङ्ख्येयानां लोकाकाशानां प्रतिसमय में कैकाकाशप्रदेशापहारे यावता कालेन निषता भ्रः वति तावान् असङ्ख्येयः फाल इति भावः । एवं सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रति सूक्ष्मादी: नामेवापर्याप्तानां कार्यस्थितिमभिधित्सुराद्द - 'सुडुम अपजचप णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्यतोऽ