________________
1
शतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराखें इति, सर्वसजाया षट्षष्टिरभिजिनक्षत्राणि पजथा व्यवस्थितानि, एवं श्रवणादीन्यपि | दक्षिणतोऽर्द्धभागे पडचा व्यवस्थितानि पदाधिस्साकानिमावीमालि, उत्तरतोऽपद्धभागे यदभिजिमक्षनं तत्समणिव्यवस्थितेऽपि उत्तरमाग एन द्वे अभिजिनक्षत्रे लक्गसमुद्रे षड् धातकीपण्डे एकविंशतिः कालो पत्रिंशत्पुष्कराः, एवं श्रवणादिपङ्कयोऽपि प्रत्येक षट्षष्टिसङ्ख्याका २ वेवितव्या इति भवंति सर्वसङ्ख्यया षट्पञ्चाशत्सङ्ख्या नक्षत्राणां पतयः, एकैका च पङ्किः षट्पष्टिसम्येति ।। 'प्रहाणां' अङ्गारकप्रभृतीनो सर्वसङ्ख्यया मनुष्यलोके षट्सप्तयधिकं पतिशतं भवति, एकैका च पतिर्भवति षट्षष्टिः, अनापीयं भावना-जम्बूद्वीपे दक्षिणतोऽर्चभागे एकस्य शशितः परिवारभूता अङ्गारकप्रभृतयोऽटाशीतिर्महा उत्तरतोऽर्द्धभागे द्वितीयस्य | शशिनः परिवारभूता अनारकप्रभृतय एवान्येऽष्टाशीतिग्रहाः, तत्र दक्षिगतोऽर्द्धभागे योऽङ्गारकनामा प्रहस्तत्समश्रेणिव्यवस्थिती दक्षि-11णभाग एव द्वावङ्गारको लवणसमुद्रे षड् धातकीपण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराइँ इति, एवं शेषा अपि सप्ताशीतिहा: पतया व्यवस्थिताः प्रत्येक पक्षष्टिः २ वेदितव्याः, एवमुत्सरतोऽप्यर्बभागेऽनारकप्रभृतीनामष्टाशीतेस्रहाणां पतयः प्रत्येक षट्षष्टिसख्याका २ भावनीया इति भवति सर्वसत्यया प्रहाणां षट्सप्ततं पतिशत, एकैका ध पतिः षट्षष्टिसङ्ख्याकेति ॥ 'ते' मनुष्यलोकवर्सिन: सर्वे चंद्राः सर्वे सूर्याः सर्वे प्रहगणा अनवस्थितैर्यथायोगमन्यैरन्यैर्नक्षत्रैः सह, योगमुपलक्षिताः “पयाहिणावत्तमंडला' इति । प्रकर्षेण सर्वासु दिक्षु विदिक्षुप परिश्रमतां चन्द्रादीनां दक्षिण एव मेसर्भवति यस्मिन्नाव-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः २ आवत्तों येषां मण्डलाना तानि प्रदक्षिणावर्तानि तानि मण्डलानि मेरे (पति) येषां ते प्रदक्षिणावर्तमण्डला मेरुमनुलभीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डलगत्या परिभ्रमन्तीति, इह चन्द्रादित्यपहाणां मण्डलान्यनवस्थि