________________
PORAN
परिमाणं च शशिद्वयसम्बन्धिमहसङ्ख्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके भवति षट्सप्ततं-पट्सप्तत्यधिक प्रहशतं, षट्स-र सत्यधिकग्रहशतपरिमाणमेकैकं प्रहपिटकपरिमाणमिति भावः, षट्षष्टिसङ्ख्याभावना प्राग्वत् ।। इह मनुष्यलोके चन्द्रादित्यानां चतनः पतयो भवन्ति, तद्यथा-वे पञ्जी चन्द्राणां वे सूर्याणां, एकैका च पतिर्भवति षट्षष्टिः घट्पष्टिः-पक्षष्टिषट्षष्टिसूर्यादिसया,
तद्भावना चैवम्-एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्चते एक उच्चरभागे, एकश्चन्द्रमा मेरोः पूर्वभागे एको:*परभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्वारं चरन् वर्तते ततः समश्रेणिव्यवस्थितौ द्वौ दक्षिणभागे एव सूयौं लवणसमुद्रे षत् धातकी-* कापण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराखें, इत्यस्यामपि सूर्यपली सर्वसङ्ख्यया षट्पष्टिः सूर्याः, तथा योऽपि च मेरोरुत्त-151
रभागे सूर्यश्चारं चरन वर्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ उत्तरभागे सूर्यों लवणसमुद्रे षद् धातकीपण्डे एकविंशतिः कालोदे पट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यामपि सूर्यपतो सर्पसङ्ख्यया षट्षष्टिः सूर्याः, तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्तते चन्द्र
मास्तत्समश्रेणिव्यवस्थिती द्वौ पूर्वभागे एव चन्द्रमसौ लवणसमुद्रे षड् धातकीपण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे | 1 इत्यस्यां चन्द्रपङ्को सर्वसङ्ख्यया षट्पष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पक्तौ षट्रष्टिश्चन्द्रमसो वेदितव्याः ॥
नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पतयो भवन्ति घट्पंचाशत्, एकैका च पतिर्भवति पटषष्टिः षट्षष्टिस्तद्भवपरिमाणा इत्यर्थः, तथाहि-किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिन: परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसक्यानि नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिन: परिवारभूतान्यष्टाविंशतिसयाकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण २ व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यत्राभिजिन्नक्षत्रं तत्समवेणिव्यवस्थिते द्वे अभिजिनक्षत्रे लवणसमुद्रे षड् धातकीपण्डे एकत्रि