________________
व्यात , ताराग्रहणं चोपलक्षणं, ततः सूर्यादयोऽपि यथोक्तसयाका मनुष्यलोके तथाजगत्स्वाभाच्याचार प्रतिपद्यन्त इति द्रष्टव्यं ।। स-1 म्प्रत्येतद्गतमेवोपसंहारमाह-रविशशिप्रहनक्षत्राणि, उपलक्षणमेतत् तारकाणि च, "एतावन्ति' एतावत्सयाकानि सपूर्वार्दै मनुष्यलोके, येषां किम् ? इत्याह-येषां सूर्यादीनां यथोक्तसयाकानां सकलमनुष्यलोकभाविना प्रत्येक नामगोत्राणि, इहान्वर्थयुक्तं नाम सिद्वान्तपरिभापया नाम गोत्रमित्युच्यते, ततोऽयमर्थ:-नामगोत्राणि-अन्वर्थयुक्तानि नामानि, यदिवा नामानि च गोत्राणि च नामगोआणि 'प्राकृताः' अनतिशायिनः पुरुषाः कदाचनापि न प्रतापयिष्यन्ति, केवलं यदा वाह सर्वत्र एवं, तत इदं सूर्यादिसल्यानं प्राकृ
वपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक श्रद्धेयं ।। इह द्वौ चन्द्रौ द्वौ सूर्यवेकं पिटकमुच्यते, इत्थम्भूनानि च चन्द्रादित्याना पिटकानि | । सर्वस रूपया मनुष्यलोके षट्पष्टिसङ्ख्यानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाणमाह-एकैकस्मिन् पिटके द्वौ चन्द्रौ द्वौ सूयौं भ-16
वत इति, किमुक्तं भवति?-द्वौ चन्द्रौ द्वौ सुर्यावियेतावत्प्रमाणमेकचन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटक जम्बूद्वीपे एक, १७ वयोरेव चन्द्रमसोईयोरेव सूर्ययोस्तत्र भावतः, द्वे पिटके लवगसमुद्रे चतुर्णा चन्द्रमसा चतुणी सूर्याणां च तत्र भावात् , एवं षट् पि-15
टकानि धातकीपण्डे एकविंशतिः कालोदे षत्रिंशदभ्वन्तरपुष्कराः इति भवन्ति सर्वमीलने चन्द्रादित्यानां पदक्षष्टिः पिटकानि || सर्वस्मिन्नपि मनुष्यलोके सर्वसलाया नक्षत्राणां पिटकानि भवन्ति पट्पटिः, नक्षत्रपिटकपरिमाणं च शशिद्वयसम्बन्धिनक्षत्रसवापरिमाणं, तथा चाह-एफैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत् , किमुक्तं भवति?-षट्पश्चाशमक्षत्रसयाकमेकैकं नक्षत्रपिटकमिति, अत्रापि षट्षष्टिस ल्याभावनैवम्-एक नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षड् धातकीषण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति ॥ महाग्रहाणामध्यङ्गारकप्रभृतीनां सर्वम्मिन् मनुष्यलोके सर्वसङ्ख्यया पिटकानि भवन्ति षट्षष्टिः, प्रपिट