________________
देव सा काचनाऽपि बुद्धिर्भूयः परावर्तते यथा संहरणमेव न भवति संहय वा भूयः समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राहिमनुष्या मरणमधिकृत्य न भूतो न भवन्ति न भविष्यन्ति च, येऽपि जवाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति र
तेऽपि तत्र गता न मरणमझुवते किन्तु मनुष्यक्षेत्रसमागता एव, तेन मानुषोत्तरपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रं मनुष्यक्षेत्र४ मिति, तथा चाह-'से एएणटेण'मित्यादि गतार्थम् ॥ सम्प्रति मनुष्यक्षेत्रगतसमस्तचन्द्रादिसङ्ख्यापरिमाणमाह-'मणुस्सखेत्ते णंटू
भंते! कई चंदा पभासिँसु' इत्यादि पाठसिद्धं, उक्कं चैवंरूपं परिमाणमन्यत्रापि-बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं ।
सयलं मणुस्सलोयं घरंति एए पगासिंता ॥ १ ॥ एकारस य सहस्सा छप्पि य सोला महागहाणं तु । छच सया छनउया नक्षत्ता नीतिनिय सहस्सा ॥२॥ अदासीयं लक्खा पत्तालीसं च वह सहस्साई । सत्त सया य अणूणा तारागणकोडकोडीणं ॥ ३॥" सत्र
द्वात्रिंशं चन्द्रशतमेवं-द्वौ चन्द्रो जम्बूद्वीप चलाश लवादे ग्रास वाचकापण्डद्वाचवारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्कराः सर्वसयथा द्वात्रिंशं शतं, एवं सूर्याणामपि द्वात्रिंशं शतं परिभावनीयं, नक्षत्रादिपरिमाणमष्टाविंशत्यादिनक्षत्रादीनि द्वात्रिंशेन शतेन गुणयित्वा परिभावनीयं ॥ सम्प्रति सकलमनुष्यलोकगततारागणस्योपसंहारमाह--'एष:: अनन्तरोक्कसयाकस्तारापिण्डः सर्वसाया | मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकाद् यास्तारास्ताः 'जिनैः' सर्व स्तीर्थऋद्भिर्भणिता असङ्ख्याता द्वीपसमुद्रा|णामसहयातत्वात्, प्रतिद्वीपं प्रतिसमुद्रं च यथायोग सक्ल्यातानामसङ्ग्यातानां च ताराणां सद्भावात् "एतावत् एतावत्समाकं 'ताराग्रं' तारापरिमाणं यत् अनन्तरं भणितं मानुपे लोके तत् 'ज्योतिष' ज्योतिपदेवविमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्पपद् अधःसङ्कचितमुपरि विस्तीर्ण उत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमिति भावः 'चारं घरति चारं प्रतिपचते, तथा जगत्स्वाभा