________________
चंदस्स अंतरं होई । पन्नास सहस्साइं तु जोयणाणं अणूणाई ।। २७॥ सूरस्स य सूरस्स य स. सिणो ससिणो य अंतरं होइ । बहियाओ मणुस्सनगस्स जोयणाणं सयसहस्सं ॥ २८ ॥ सूरंतरिया चंदा चंदतरिया य दिणयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ २९ ॥ अहा. सीई च गहा अट्टाचीसं च होंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण योच्छामि ॥ ३०॥ छावद्विसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥ ३१ ।। बहियाओ माणुसनगस्स चंदसूराणऽवट्ठिया जोगा । चंदा अभीइजुत्ता सूरा पुण होंति पुरसेहिं
॥ ३२॥ (सू०१७७) 'माणुसखेत्ते णमित्यादि, मनुष्यक्षेत्रं भदन्त ! कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तं ?, भगवानाह-गौतम ! पश्चचत्वारिंशदू योजनशतसहस्राण्यायामविष्कम्भेन, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे योजनशते एकोनपश्वाशे क्रिश्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तं ।। सन्प्रति नामनिमित्तममिधिसुराह-से केणतणमित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-मनुष्यक्षेत्रं मनुष्यक्षेत्रं ? इति, भगवानाह-गौतम ! मनुध्यक्षेत्रे त्रिविधा मनुष्याः परिवसन्ति, तद्यथा-कर्मभूमका अक-15 र्मभूमका अन्तरद्वीपकाच, अन्यच्च मनुष्याणां जन्म मरणं चात्रैव क्षेत्र न तदाहिः, तथाहि-मनुध्या मनुष्यक्षेत्रस्य बहिर्जन्मतो न भूता न भवन्ति न भविष्यन्ति च, तथा यदि नाम केनचिदेवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवरूपा बुद्धिः कियते यथाऽयं मनुष्योऽस्मात् स्थानादू उत्पाट्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यता येनोईशोषं शुष्यति म्रियते वेति तथाऽपि लोकानुभावा