________________
मध्यमिकया सह गुणदोषप्रपञ्चकथनतो विस्तारितं पदं तत् 'प्रचण्डयन् प्रचण्डयन् विहरति' आज्ञाप्रधानः समवश्यं कर्त्तव्यतया | निरूपयन् तिष्ठति, यथेदं युष्माभिः कर्तव्यमिदं न कर्त्तव्यमिति, तदेवं या एकान्ते गौरवमेव केवलमईति यया च सहोत्तममतित्वास्वल्पमपि कार्य प्रथमत: पर्यालोचयति सा गौरव विषये पर्यालोचनायां चात्यन्तमभ्यन्तरा वर्त्तते इत्यभ्यन्तरिका, या तु गौरवाही पर्यालोचितं घाभ्यन्तरिकया पर्षदा सह अवश्यकव्यतया निश्चितं न तु प्रथमत: सा किल गारवं पर्यालोचनायां च मध्यमे भागे वर्तत इति मध्यमिका, या तु गौरवं न जातुचिदप्यर्हति न च यया सह कार्य पोलोचयति केवलमादेवा एव यस्मै दीयते सा गौर-1 वानहीं पर्यालोचनायाश्य बहिर्भावे वर्तत इति बाला। तदेवमभ्यन्तरिकादिव्यपदेशनिबन्धनमुक्तं, सम्प्रत्येतदेवोपसंहरन्नाइ--'से एएण(तेणोणमित्यादि पाठसिद्ध, यानि तु समिया चंडा जाता इति नामानि तानि कारणान्तरनिबन्धनानि, कारणान्तरं च ग्रन्थान्तरादवसातव्यं, अत्र सङ्कणिगाथे-चवीस अट्ठवीसा बत्तीससहस्स देव चमरस्स । अट्ठा तिन्नि तहा अद्भाइजा य देविसया ॥१॥ अट्टाइजा य दोमि य दिवडपलियं कमेण देवठिई । पलियं दिवडमगं अद्धो देवीण परिसासु ॥२॥"
कहि णं भंते! उत्सरिल्लाणं असुरकुमाराणं भवणा पण्णत्ता ?, जहा ठाणपदे जाव बली, एत्थ यहरोयणिंदे घइरोयणराया परिवसति जाव विहरति ॥ बलिस्स णं भंते ! वयरोयर्णिदस्स वारोयणरन्नो कति परिसाओ पण्णताओ?, गोयमा तिपिण परिसा, तंजहा–समिया चंडा जाया, अन्भितरिया समिया मज्झिमिया चंडा याहिरिया जाया । बलिस्स णं वइरोयर्णिदस्स बहरोयणरनो अभितरियाए परिसाए कति देवसहस्सा? मज्झिमियाए परिसाए कति देवसहस्सा