________________
द्विषये अपि प्रभसूत्रे वक्तव्ये, भगवानाह-गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि देवानामर्द्धतृवीयामि पल्योपमानि थितिः प्रज्ञमा. मध्यमिकायां पर्षदि देवानां व पस्योपमे स्थितिः प्रज्ञाप्ता, वासायां पर्षदि देवानां यर्द्ध पस्योपमं स्थिति प्राप्ता, तथाऽभ्यन्तरिकायां पर्षदि देवीनां व्यर्द्धपस्योपमं सितिः प्रज्ञप्ता, मध्यमिकायां पर्षदि देवीनां पस्योपस थितिः, प्रशप्ता, बाबायां पर्षदि देवीनामर्द्धपल्योपर्म स्थिप्तिः प्रज्ञप्ता, इह भूयान् वाचनाभेद इति यथाऽवस्थितसूत्रे पाठनिर्णयार्थ सुगममपि सूखमक्षरसंस्कारमात्रेण वि-1 त्रियते । सम्पत्यभ्यन्तरिकादिव्यपदेशकारण पिच्छिषुरिदमाह-से केणवेण'मित्यादि, अथ फेनार्थेन भदन्त ! एवमुच्यते ? चमरस्य अमुरकुमारराजस्य तिषः पर्षदः प्राप्ताः, तद्यथा समिता चण्डा जाना, अभ्यन्तरा समिता मध्यमिका बण्डा बाया जाता भगवानाह-गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरपर्षका देवाः 'वाहिता' आहूताः 'हवं' शीघमागच्छन्ति नो अब्वाहिता' अनाहूताः, अनेन गौरवमाह, मध्यमपद्गा देवा आहूताविहीघ्रमागम्हवि कानाला नमपि, मध्यमातिपत्तिविषयत्वात् , नाशपर्षदा देवा अनाहूताः शीघ्रमागच्छन्ति, तेषामाकारणलक्षणगौरवानहत्वात् , 'अदुत्तरं ष णमित्यादि, 'अथोत्तरम्' अथान्यद् अभ्यन्तरस्खादिविषये कारण गौतम ! चमरोऽसुरेन्द्रोऽसुरकुमारराजोऽन्यतरेषु 'उच्चावचेषु' शोभनाशोभनेषु 'कज्जकोडंबेसु' इति कौटुम्बिकेषु कार्येषु कुटुम्चे भवानि कौटुम्बानि स्वराष्ट्रविषयाणीत्यर्थः तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया पर्षदा सार्द्ध संमत्तिसंप्रश्नबहुलश्चापि विहरति, सन्मस्याउत्तमया मत्या य: संप्रश्न:-पर्यालोचनं तद्बहुलश्चापि “विहरति आस्ते, स्वल्पमपि प्रयोजनं प्रथमतस्तया सह पर्यालोच्य विदधातीति | भावः, मध्यमिकया पर्षदा सार्दू यदभ्यन्तरिकया पर्षदा सह पर्यालोच्य कर्त्तव्यतया निश्चितं पदं 'तत्पश्चयन् विहरति' एवमिद-12 नामस्माभिः पर्यालोचितमिदं कर्त्तव्यमन्यथा दोष इति विस्तारयनास्ते, बायया पर्षदा सह यदभ्यन्तरिकया पर्षदा सह पर्यालोचित