________________
*
*
***
विहरति बाहिरियाए परिसाए सद्धिं पर्यडमाणे २ विहरति, से तेणटेणं गोयमा! एवं घुईचमरस्स णं असुरिंदस्स असुरकुमाररपणो तओ परिसाओ पण्णताओ समिया घंटा जाता,
अभितरिया समिया मज्झिमिया बंडा बाहिरिया जाता (सू० ११८)॥ 'धमरस्स ॥'मित्यादि, चमरस्य भवन्स ! असुरेन्द्रस्य असुरकुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्षदः प्रसमा ?, भगवानाहगौतम ! तिम्रः परः खप्ताः, साधा-समिना चहा जाता. तत्राभ्यन्तरिका पर्षत् “समिता' समिताभिधाना, एवं मध्यमिका चण्डा बाझा जाता ॥ 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवसह
प्रज्ञप्तानि !, मध्यमिकायां पर्पदि कति देवसहस्राणि प्राप्तानि !, बाहायर्या पर्षदि कति देवसहस्राणि प्रसप्तानि, भगवानाह-12 गौतम! चमरस्यासुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि चतुर्विंशतिर्देवसहस्राणि अज्ञप्तानि, मध्यमिकायामष्टाविंशविर्देवसहसाणि, बालायां वात्रिंशद्देवसहस्राणि प्रज्ञमानि ।। 'चमरस्स णं भंते'! इत्यादि, चमरस्य भदम्त ! असुरेखस्मासुरकुमारराजस्याभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि | मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि ? बाबायां पर्षदि पति देवीशतानि प्रज्ञप्तानि ?, भगवानाइ-गौतम! अभ्यन्तरिकाया पर्षदि अर्द्धनृतीयानि देवीशतानि प्रशतानि, मभ्यमिकायां पर्षदि त्रीणि देवीशतानि प्रशप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि ।। 'चमरस्स णं भंते!" इत्यादि, चमरस भदन्त ! असुरेन्द्रमासुरकुमारराजस्याभ्यन्त रिकायां पर्षदि देवानां कियन्स कालं स्थितिः प्रज्ञप्ता? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति: प्रशता!, एवं बाह्यपर्षद्विषयमपि प्रभसत्रं वक्तव्यं, तथाऽभ्यन्तरिकायां पर्षदि देवीनां कियन्तं कालं स्थिति: प्रज्ञासा!, एवं मध्यमिफाबाझपर्ष
******
**
*
*
**