________________
सम्भवाद् यज्ञानिन:, शेषकालं तु तेषामपि त्र्यज्ञानिता, सब्ज्ञिपञ्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि त्र्यज्ञानिव, अपर्याप्तावस्था. यामपि तेषां विभङ्गभावात् , तत्र ये यज्ञानिदस्ते मत्यज्ञानिनः श्रुतानानिनः, ये व्यज्ञानिनस्ते मत्यज्ञानिन: श्रुताज्ञानिनो विभगशानिनश्च। 'सकरप्पभापुढवी सादि, शर्कराप्रभापृथिवीनैरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिन: ?, भगवानाह-गौतम ! ज्ञानिनोऽन्यज्ञानिनोऽपि, तत्रापि सम्यग्दृशां मिथ्याशां च भावात् , तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा-आभिनिवोधिकज्ञानिन: श्रुतज्ञानिनोऽवधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्त्यनानिनः, सब्ज्ञिपश्चेन्द्रियेभ्य एव तत्रोत्पादान , व्यज्ञानित्यमेव दर्शयतीति, तद्यथा-मत्स्यन्नानिनः | | श्रुताशानिनो विभङ्गज्ञानिनश्च, एवं शेषाखपि पृथिवीपु बक्तव्यं, तत्रापि सज्ञिपञ्चेन्द्रियेभ्य एवोत्पादात् ॥ सम्पलि योगप्रतिपादना
माह-रयणप्पभे'लादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कि मनोयोगिनो वाग्योगिनः काययोगिनः ?, भगवानाह-गौतम! त्रिविधा अपि, एवं प्रतिथिवि तावद् याबद्धःसतम्याम ॥ अधुना साकारानाकारोपयोगचिन्तां कुर्वन्नाह-'रयणे'त्यादि, रत्नप्रभातथिवीनैरयिका भदन्त! किं साकारोपयुक्ता अनाकारोपयुक्ताः?, भगवानाह-साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि, एवं ताबद् यावदधःसप्तम्याम् ।। अधुना समुद्घातचिन्तां करोति-'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्तः कति समुद्घावा: प्रसप्ता: ?, भगवानाह-गौतम! चत्वारः समुद्घाता: प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात: कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातश्च, एवं प्रतिपृथिवि ताबद्वक्तव्यं यावद्धःसप्तम्याम् ।। सम्प्रति क्षुत्पिपासे चिन्तयति
इमीसेणं भंते! रयणप्पभा० पु० मेरतिया केरिसयं खुप्पिवासं पच्चणुभवमाणा विहरंति, गोयमा ! एगमेगस्स णं रयणप्पभापुढथिनेरतियस्स असम्भावपट्ठवणाए सब्बोदधी वा सव्वपोग्गले वा