________________
विगतधूमज्वालो जाज्वल्यमानः खदिरादिः, 'ज्वाला' अनलसंबद्धा दीपशिखेत्यन्ये, 'मुर्मुरः' फुम्फुकानौ भस्मामिश्रितोऽमि-14 कणरूप: 'अर्थिः' अनलाप्रतिबद्धा ज्वाला, 'अछातम्' उल्मुकं, 'शुद्धाग्निः' अयापिण्डादौ, 'उल्का' चुडुली 'विद्युत् प्रतीता, 'अ-| शनिः' आकाशे पसनग्निमयः कणः, 'निघोतः वैक्रियाशनिप्रपातः 'संघषसमुत्थितः' अरण्यादिकाष्ठनिर्मथनसमुत्थः, 'सूर्यकान्तमणिनिश्रित:' सूर्यखरकिरणसंपर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरसेजस्कायिकतया वेदितव्याः, 'ते समासतो' इत्यादि प्राग्वत् , शरीरादिद्वारकलापचिन्ताऽपि सूक्ष्मतेजस्कायिकवत् , नवरं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूमुत्कर्षतस्त्रीणि रात्रिन्दिवानि, आहारो यथा बादरपृथ्वीकायिकानां तथा वक्तव्या, उपसंहारमाइ--'सेत्तं तेउक्काइया' ॥ उक्तास्तेजस्कायिकाः, सम्प्रति वायुकायिकानाह
से किं तं वाउकाइया?, २ दुविहा पण्णसा, तंजहा-सुहमबाउकाइया य बादरवाउकाइया य, सुष्टुमवाउक्काइया जहा तेउकाइया णवरं सरीरा पडागसंठिता एगगतिया दुआगतिया परित्ता असंखिजा, सेत्तं सुहमवाउकाइया । से किं तं बादरवाजकाइया?, २ अणेगविधा पण्णसा, तंअहा-पाईणवाए पडीणवाए, एवं जे यावपणे तहप्पगारा, ते समासतो दुषिहा पण्णता, तंजहा-पन्नत्ता य अपज्जत्ता य । ते सिणं भंते ! जीवाणं कति सरीरगा पण्णसा?, गोयमा ! - सारि सरीरगा पण्णत्ता, तंजहा-ओरालिए वेविए तेयए कम्मए, सरीरगा पडागसंठिता, चत्तारि समुग्धाता-वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्घाए बेब्वियसमुग्घाए,