________________
जहन्नणं अंतीमुहत्तं उकोसेणं तिन्नि राइंदियाई तिरियमणुस्सेहिंतो उववाओ, सेसं तं चेष एग___ गतिया दुआगतिया, परित्ता असंखेजा पण्णता, सेसं तेउकाइया ॥ (सू० २५) ___ अथ के ते तेजस्कायिकाः ?, तेजस्कायिका द्विविधाः प्राप्ताः, नद्यथा-सूक्ष्मतेजस्कायिकाश्च बादरतेजस्कायिकाश्च, पशब्दौ पू
वत् ॥ अथ के ते सूक्ष्मतेजस्कायिका: ?, सूरिराह-सूक्ष्मगेगायिका सरसादि एवं कार्य मणगतपितीकातिकवद् वक्तव्यं, नवरं र संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, ध्ययनद्वारेऽनन्तरमुद्धृत्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगतो, तेजोवायु
भ्योऽनन्तरोतानां मनुष्यगतावुत्पादप्रतिषेधात् , तथा धोक्तम्-'सत्तमिमहिनेरच्या तेऊ वाऊ अणंसरठवट्टा | नवि पावे मागुस्सं तहेवऽसंखाउया सव्वे ॥१॥" गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्च तेषूत्पादात्, एफगतयोऽनन्तरमुवृत्तानां सिर्यग्गतावेव
गमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहुमतेउकाइया' ॥ पादरतेजस्कायिकानाह-अथ के ते बादरतेजस्कायिकाः ?, है सूरिराह-वादरतेजस्कायिका अनेकविधाः प्राप्ताः, तद्यथा-"इंगाले जाव तत्थ नियमे यादि यावत्करणादेवं परिपूर्णपाठ:--"-12
गाले जाला मुम्मुरे अश्ची अलाए सुद्धागणी उका विज्ञ असणि निग्धाए संघरिससमुट्टिए सूरकंतमणिनिस्सिप, जे यावणे तहप्पगारा, ते समासतो दुविहा पण्णता, संजहा-पज्जतगा य अपज्जत्तगा य, तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पजत्तया एएसिणं वग्णादेसेणं गंधादेसेणं रसाइसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पज्जचगनिस्साए अपज्जतगावकमंति, जत्थ एगो तत्थ नियमा असंखेना" इति, अस्प व्याख्या-'अङ्गार'
१ सप्तमीमहीनरयिकाः तेजो वायुः अनन्तरोत्साः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्यायुषः सर्वे ॥१॥