________________
Kणोऽनन्ताः प्राप्ताः हे श्रमण ! २ गाम्मन् !, ४५संधारा.... 'सतं वादस्यगस्सइकाइया, सेचं थावरा' इति सुगमम् ॥ उताः स्थावराः, सम्प्रति त्रसप्रतिपादनार्थमाइ
सेकिंतंतसा?,२तिविहा पण्णत्ता,तंजहा-तेउकाइया वाउकाइया ओराला तसा पाणा ॥ (सू०२२)। अथ के ते त्रसा:, सूरिराह-त्रसास्त्रि विधाः प्राप्ताः, तद्यथा-तेजस्कायिका वायुकायिका औदारिकत्रसाः, तत्र तेज:-अमिः काय:-शरीरं येषां ते तेजस्कायास्त एव स्वार्थिकेकप्रत्ययविधानात्तेजस्कायिकाः, वायुः-पवनः स कायो येषां ते वायुकायास्त एव वायुकायिकाः, उदारा:-स्फारा उदारा एवं औदारिकाः प्रत्यक्षत एव स्पष्टवसलनिबन्धनाभिसन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानखात्, तत्र सा द्वीन्द्रियादयः 'औदारिकत्रसाः' स्थूरत्रसा इत्यर्थः । तत्र तेजस्कायिकप्रतिपादनार्थमाह
से कितं तेउकाइया?,२दुविहा पणत्ता,तंजहा-सुहमतेउकाइया यथादरतेउकाइयाय॥ (सू०२३) से किं तं सुहुमतेउकाइया ?, २ जहा सुहुमपुढविक्काइया नवरं सरीरगा सूइकलावसंठिया, एगगझ्या दुआगइआ परित्ता असंखेबा पण्णत्ता, सेसं तं चेव, सेतं सुहुमतेउकाइया ॥ (सू० २४) से किं तं पादरतेउक्काइया ?, २ अणेगविहा पण्णत्ता, संजहा इंगाले जाले मुम्मुरे जाव सूरकतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णता, तंजहा-पज्जत्ता य अपअसा य । तेसिणं भंते ! जीवाणं कति सरीरगा पण्णता?, गोयमा! तओ सरीरगा पण्णसा, तंजहा-ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिन्नि लेस्सा, ठिती
%%EC%A669