________________
विषाः प्रज्ञप्ताः, तथथा – 'आलुए' इत्यादि, एते आलुकमूलकशृङ्गवेरद्दिरिलिसिरिलिसिस्सिरिलिक ट्टिकाक्षीरिकाक्षीरविडालिकाकृष्णकन्दवत्र कन्दसूरणकन्दख लूट ( कृमिराशि ) भद्रमुखापिण्डद्दरिद्रा लौही स्तुहिस्तिभुअश्वकर्णीसिंहकर्णीसि कुंढी मुषण्ठौनामानः साधारणवनस्पतिकायिकभेदाः केचिदतिप्रसिद्धत्वात्केचिदेशविशेषात्स्वयमवगन्तव्याः, 'जे यावण्णे तप्पगारा' इति येऽपि चान्ये तथाप्रकारा:एवंप्रकाराकसेनासेऽपि खामारीनस्पतिकायिकाः प्रतिपत्तव्याः, 'ते समासतो' इत्यादि, 'ते' बादरवनस्पतिकायिकाः समासतो द्विविधाः प्रमाः तद्यथा-पर्यातका अपर्याप्तकाञ्च, 'जात्र सिय संखेजा' इति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः - "तस्थ णं जे ते अपञ्चचगा ते णं असंपत्ता, तत्थ णं जे ते पचत्तगा तेलिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहसयसहस्साई पज्जत्तगनिस्साए अपजत्तगा वक्षमंति, जत्थ एगो तत्थ सिय संखिना सिय असंखेजा सिय अनंता" इति एतत्प्राग्वत्, नदरं यत्रैको बादरपर्याप्तस्तत्र तन्निश्रयाऽपर्याप्ताः कदाचित्सयेयाः कदाचिदसवेयाः कदाचिदनन्ताः, प्रत्येकतरवः सङ्ख्येया असत्या श, साधारणास्तु नियमादनन्ता इति भाव: । 'तेसि णं भंते ! कह| सरीरगा ।" इत्यादिद्वारकलापचिन्तनं बादरपृथिवीकायिकवत्, नवरं संस्थानद्वारे नानासंस्थान संस्थितानीति वक्तव्यम् । अवगाहनाद्वारे 'उक्कोसेणं सातिरेगं जोयणसहस्स' मिति, तच सातिरेकं योजनसहस्रमवगाहनामानमेकस्य जीवस्य वासद्वीपेषु वस्त्यादीनां समुद्रगोतीर्थेषु च पद्मनालादीनां तदधिकोच्छ्रयमानानि पद्मानि पृथिवीकाय परिणाम इति वृद्धाः । स्थितिद्वारे उत्कर्षतो दश वर्षसहस्राणि वक्तव्यानि गत्यागतिसूत्रानन्तरं 'अपरीत्ता अनंता' इति वक्तव्यं, तत्र 'परीक्षा:' प्रत्येकशरीरिणोऽसयेया: 'अपरीताः' अप्रत्येकशरीरि