________________
विजयप्रतिपत्त्यर्थम् अत्रैव दृष्टान्यान्तरमाह – “जह वा तिलसकुलिया" इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसुचने, यथा 'तिलसकुलिका' तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैर्मिश्रिता सती यथा पृथक्पृथक्स्वस्वावगाहविलासिका भवति कथविदेक 'ता' प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथच्चिदेकरूपाः पृथक्पृथक्स्वस्वावगाहनाश्च भवन्ति,
उपसंहारमाह— 'सेत्त 'मित्यादि सुगमम् ॥ सम्प्रति साधारण वनस्पतिकायिकप्रतिपादनार्थमाह---
से किं तं साहारणसरीरबादरवणस्सइकाइया १, २ अणेगविधा पण्णत्ता, तंजहा-आलए मूलए सिंगबेर हिरिलि सिरिलि सिस्सिरिटि किट्टिया छिरिया छिरियविरालिया कण्हकंदे वज्जकंदे सूरकंदे खडे किमिरासि भद्दे मोत्थापिंडे हलिया लोहारी गी[ठिह]थिभु अस्सकपणी सीहकन्नी सीउंढी मूसंढी जे यावण्णे तहम्पगारा ते समासओ दुविहा पण्णत्ता, तंजा - पञ्चत्तगा य अपजत्तगा य । तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा ! तओ सरीरंगा पन्त्रता, तंजा - ओरालिए तेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, णवरं सरीरोगाहणा जहस्रेण अंगुलस्स असंखेज्जतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अणित्थंत्यसंठिता, हिती जहनेणं अंतोमुत्तं उकोसेणं दसवाससहस्साईं, जाब दुगतिया तिआगतिया परित्ता अनंता से वायरवणस्सइकाइया, सेतं थावरा ॥ ( सू० २१ )
पण्णत्ता, 'से किं तमित्यादि, अथ के वे साधारणशरीरदादरवनस्पतिकायिका: १, सूरिराह - साधारणशरीरबादरवनस्पतिकायिका अनेक