________________
शरीरबादरवनस्पतिकायिकाश्च साधारणशरीरबादरवनस्पतिफायिकाच, यशब्दो पूर्ववत् ।। 'से कि तमित्यादि, अथ के ते प्रत्येकशरीरवादरवनस्पतिकायिकाः १, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधा: प्रज्ञप्ताः, तद्यथा-रुक्खा'इत्यादि, वृक्षा:चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नवमालिकाप्रमृतीनि लता:-बम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोवंशाखाव्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवढियन्ते, ते च चम्पकाव्य इति, वय:-कूष्माण्डीत्रपुषीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजुखकार्जुनादीनि वलयानिकेतकीकदल्यादीनि तेषां हि त्वग वलयाकारण व्यवस्थितेति हरितानि-तन्दुलीयकवन्तुलप्रभृतीनि औपचय:-फलपाकान्ताः ताथ शाल्यादयः जले रुहन्तीति जलरुहा:-उदकाबकपनकादयः कुणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, एवं भेदो भाणियब्यो जहा पन्नवणाए' इत्यादि, 'एवम् उक्तन प्रकारेण पादरप्रत्येकशरीरवनस्पतिकायिकानां भेदो वक्तव्यो यथा प्रज्ञापनायाम् , इह तु ग्रन्थगौरवभयान लिख्यते, स च किं या-3 वद् वक्तव्यः' इत्याह-जह वा तिलसकुलिया' इत्यादि, अस्याश्च गाथाया अयं सम्बन्धः-इहं यदि वृक्षादीनां मूलादवः प्रत्येकमनेकप्रत्येकशरीरजीवाधिष्ठितास्ततः कथमेकखण्डशरीराकारा उपलभ्यन्ते ?, तत्रेयमुत्तरगाथा-"जह सगलसरिसवाणं सिलेसमिस्साण | वडिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ।। १॥" अस्या व्याख्या-यथा सकलसर्पपागां श्लेषमिग्राणां-पद्रव्यविमि| श्रितानां बलिता वतिरेकरूपा भवति, अथ च ने सकलसर्पपाः परिपूर्ण शरीराः सन्तः पृथक् पृथक स्वस्वावगाहनयाऽवतिष्टन्ते, 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः पृथक्पृथक्वस्वावगाहना भवन्ति, इह श्लेषद्रव्यस्थानीय रामद्वेषोपचितं तथाविधं स्वकर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्षपग्रहणं वैविस्यप्रतिपच्या पृथकपृथकस्वस्वावगाइप्रत्येकशरीरबै