________________
य साधारणसरीरयायरवणस्सइकाइया य ॥ (सू० १९) । से किं तं पत्तेयसरीरबादरवणस्सतिकाइया ?, २ दुवालसविहा पण्णत्ता, तंजहा-रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चेव । लगकरवरितगोखदिजलाहक्ष्णा य बोद्धव्वा ॥१॥से किं तं रुक्खा, २ दुविहा पण्णता, तंजहा-एगडिया य बहुवीया यासे किं तं एगहिया?, २ अणेगविहा पण्णत्ता, तंजहा-नियंवजंबुजाव पुण्णागणागरुक्खे सीवषिण तथा असोगे य,जे यावपणे तहप्पगारा, एतेसिणं मूलावि अ. संखेजजीविया, एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीया पुप्फाई अणेगजीवाई फला एगट्टिया, सेत्तं एगढ़िया से किं तं बहुबीया ?, २ अणेगविधा पण्णता, तंजहा-अत्थियतेंदुयउंघरकवि? आमलकफणसदाडिमणग्गोधकाउंबरीयतिलयलउयलोद्धे धवे, जे यारपणे तहप्पगारा, एतेसिणं मूलावि असंखेजजीविया जाव फला बहुयीयगा, सेत्तं पहुबीयगा, सेत्तं रुक्खा, एवं जहा पण्णवणाए तहा भाणियव्वं, जाव जे यावन्ने तहप्पगारा, सेतं कुहणा-नाणाविधसंठाणा रुक्खाणं एगजीविया पत्ता। खंधोवि एगजीवो तालसरलनालिएरीणं ॥१॥ 'जह सगलसरिसवाणं पत्तेयसरीराण' गाहा ॥२॥ 'जह वा तिलसकुलिया' गाहा ॥ ३ ॥ सेसं पत्तेयसरी. रवायरवणस्सइकाइया ।। (सू. २०) से कि तमित्यादि, अथ के ते बादरवनस्पतिकायिकाः !, सूरिराह यादरवनस्पतिकायिका द्विविधाः प्राप्ताः, तबथा प्रत्येक