________________
स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतः सप्त वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह – 'सेत' मित्यादि । उक्ता अप्काचिका:, सम्प्रति वनस्पतिकायिकानाह -
से किं तं वणस्सइकाइया ?, २ दुविहा पण्णत्ता, तंजहा— सुदुमवणस्सइकाइया य बायरवणस्सइकाइया ॥ ( सू० १७ ) । से किं तं सुमवणस्सकाया १, २ दुविहा पण्णत्ता, तंजहा - पज्जगाय अपजस गाय तहेव णवरं अणित्थंस्थ ( संठाण ) संठिया, दुगतिया दुआगतिया अपरिता अनंता, अवसेसं जहा पुढविकाइयाणं, से तं मुहमवणस्सइकाइया || ( सू० १८ ) । अथ के पतिकायिका: १. सुरिगड - वनस्पतिकारिका द्विविधाः प्रज्ञप्ताः, तद्यथा सूक्ष्मवनस्पतिकायिकाश्च बादरवनस्पतिकायिकाच चशब्दौ स्वगतानेकभेदसूचकौ ॥ ' से किं तमित्यादि, अथ के ते सूक्ष्मवनस्पतिकायिका ?, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रचप्ताः पर्याप्ता अपर्याप्ताच, 'तेसि णं भंते! कति सरीरगा' इत्यादिद्वार कलापचिन्तनं सूक्ष्मष्टथिवीकायिकवद्रावनीयं, नवरं संस्थानद्वारे 'सरीरगा अणित्यंत्थसंाणसंठिया पण्णत्ता' इति इत्यं तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थम्, अनि - यता कारमित्यर्थः तच तत्संस्थानं तेन संस्थितानि-अनियत संस्थानसंस्थितानि, गत्यागतिद्वारसूत्रपर्यन्ते 'अपरित्ता अनंता पद्मत्ता' इति वक्तव्यम्, 'अपरीसा' अप्रत्येकशरीरिणः अनन्तकायिका इत्यर्थः, अत एवानन्ता: प्रज्ञप्ताः श्रमण ! हे आयुष्मन् ! 'सेत्त' मित्यादि उपसंहारवाक्यम् ॥
से किं तं बायरवणस्सइकाइया १, २ दुविहा पण्णत्ता, तंजहा - पत्तेयसरीरबाघरवणस्सतिकाइया