________________
॥सिवितु होश मेयो शिव संचितरप्पबहुं । घेवाण य बंधठिई वेओ सह किंपगारो उ
॥१॥ से तं तिविहा संसारसमावनगा जीवा पण्णत्ता ॥ (सू०६४) । 'तिरिक्खजोणित्थीओ तिरिक्खजोणियपुरिसेहितों इत्यादि, तिर्यग्योनिकस्त्रियस्तिर्यग्योनिकपुरुपेभ्यस्त्रिगुणानिरूपाधिका:, मनुष्यस्त्रियो मनुष्यपुरुषेभ्यः सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः, देवपुरुषेभ्यो देवस्त्रियो द्वात्रिंशद्दणा द्वात्रिंशद्रूपाधिकाः, उक्तं च वृद्धाचारपि-"तिगुणा तिरूवअहिया तिरियाणं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ।। १॥ बत्तीसगुणा बत्तीसरूवअहिया उ होंति देवाणं । देवीओ पपणत्ता जिणेहिं जिमरागदोसेहिं ।। २ ॥" प्रविपत्त्युपसंहारमाह-'सेत्तं तिविहा संसारसमावन्नगा जीवा पण्णत्ता' इति ॥ सम्प्रत्यधिकृतप्रतिपत्त्यर्थाधिकारसंग्रहगाथामाह-'तिविहेसु होइ भे इत्यादि, त्रिविधेषु वेदेषु वक्तव्येषु भवति प्रथमोऽधिकारो भेदः ततः स्थितिः तदनन्तरं 'संचिट्ठर्ण ति सातत्येनावस्थानं तदनन्तरमन्तरं ततोऽल्पबहुवं ततो बेदानां बन्धस्थितिः तदनन्तरं किंग्रकारो वेद इति ।
इति श्रीमलयगिरिविरचितायां जीवाजीवाभिगमटीकायां द्वितीया प्रतिपत्तिः समाप्ता ॥२॥
इति वेदत्रैविध्यनिरूपिका द्वितीया प्रतिपत्तिः ।।
C