________________
I
तदेवमुक्ता द्वितीया प्रतिपत्तिः, सम्प्रति तृतीयप्रतिपत्त्यवसरः, नत्रेदमादिसूत्रम् -
तत्थ जे ते एवमाहं चउव्विधा संसारसमावण्णमा जीवा पण्णत्ता ते एवमाहंसु, तंजा-नेरइया तिरिक्वजोणिया मणुस्सा देवा || ( सू० ६५ ) । से किं तं नेरइया १, २ ससविधा पण्णत्ता, तंजा - पढमापुढविनेरइया दोचापुढविनेरड्या तवापुढविनेर० चउत्थापुढवीनेर० पंचमापुः नेरह० छट्टापु० नेर० सत्तमापु० नेरइया ॥ ( सू० ६६ ) । पदमा णं भंते! पुढवी किंनामा किंगोत्ता roणसा ?, गोयमा ! णामेर्ण धम्मा गोन्तेर्ण रयणप्पभा । दोचा णं भंते! पुढवी किंनामा किंगोत्ता पण्णत्ता ?, गोयमा ! णामेणं वंसा गोसेणं सकरप्पभा, एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, णामाणि इमाणि से लातव्वा (णि), (सेला तईया) अंजणा चउत्थी रिहा पंचमी मघा बट्टी माघवती सप्तमा, (जाब) तमतमागोत्तेणं पण्णत्ता । (सू० ६७) । इमाणं भंते! रयणप्पभापुढवी केवतिया बाह
पणता ?, गोयमा ! इमा णं रयणष्पभापुडवी असिउतर जोधणसय सहस्सं बाहल्लेणं पण्णत्ता, एवं एतेणं अभिलाषेणं इमा गाहा अणुगंतव्वा- आसीतं यत्तीसं अट्ठावीसं तहेष वीसं च । अट्ठारस सोलसगं अत्तरमेव हिडिमिया ॥ १ ॥ ( सू० ६८ )
'तत्थ जे ते एवमाहंसु चव्विहा' इत्यादि, 'तत्र' तेषु दशसु प्रतिपत्तिमत्सु मध्ये ये ते आचार्या एवमाख्यातवन्तश्चतुर्विधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमाख्यातवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः || 'से किं तमित्यादि, अथ के ते