________________
कायिकै केन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् । सति श्रीपुरुष नपुसकानां भवस्थितिमानं कार्यस्थितिमानं च क्रमेणाभिधातुकाम आह
इत्थीणं भंते! केवइयं कालं ठिली पण्णत्ता?, गोयमा ! एगेणं आएसेणं जहा पुव्विं भणियं, एवं पुरिसस्सवि नपुंसकस्सवि, संचिणा पुनरवि सिपहंपि जहापुवि भणिया, अंतरंपि तिपि जहापुव्विं भणियं तहा नेयव्वं ॥ ( सू० ६३ )
' इत्थीणं भंते! केवइयं कालं ठिई पण्णत्ता ?, इत्यादि, एतत्सर्वं प्रागुक्तबावनीयम्, अपुनरुकता च प्राक् ख्यादीनां पृथक् स्वस्वाधिकारे स्थित्यादि प्रतिपादितमिदानीं तु समुदायेनेति ॥ सम्प्रति स्त्रीपुरुष नपुंसकानामस्न बहुत्वमाह-- ( एयासि णं भंते! इत्थीणं | पुरिसाणं नपुंसकाण य कयरे कचरेहिंतो अप्पा वा ४ १, सब्बयोषा पुरिसा इत्थीओ संखेजगुणा नपुंसका अनंतगुणा ) 'एयासि णं भंते । इत्थीणमित्यादि, सर्वस्तोकाः पुरुषाः ख्यादिभ्यो हीनसङ्ख्याकत्वात्, तेभ्यः स्त्रियः सत्येयगुणाः, ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसङ्ख्योपवत्वात् । इद्द पुरुषेभ्यः स्त्रियः सख्येयगुणा इत्युक्तं, तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रभावकाशमाशय तन्निरूपणार्थमाह
तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाऊ तिरूवाधियाओ मनुस्सित्धियाओ मस्लपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देविस्थियाओ देवपुरिसेतो सगुणाओ बत्तीसहरूयाहियाओ सेत्तं विविधा संसारसमाचपणगा जीवा पण्णत्ता