________________
***
****
सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो दुय्योऽपि सोयगुणाः, सप्तविंशतिगुणखात्, स्वस्थाने तु परस्परं तुल्या:, ताभ्योऽनुत्तरोपपातिकोपरितनवयकमध्यमवेयकाधस्तनप्रैधेयकाच्युतारणप्राणतानतकल्पदेवपुरुषा यथोत्तरं सख्येयगुणाः, ततोऽधःसप्तमषष्ठपृथिवीनैरयिक(न०) सहस्रारकल्पदेवपुरुषमहाशुक्रकल्पदेवपुरुपपञ्चमपृथिवीनैरयिक( न०) लान्तककल्पदेवपुरुषचतुर्थपृथवीनैरयिकनपुंसकब्रह्मलोककल्पदेव पुरुषतृतीयपृथिवीनरयिकनपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तर
द्वीपकमनुष्यनपुंसका यथोत्तरमसोयगुणाः, ततो देवकुरूत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहैरण्यवताकर्मभूमकमें भरतैरावतकर्मभूमकपूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं सोयगुणाः, स्वस्वस्थानेषु तु द्वये परस्परं तुल्या:, तत।
ईशानकल्पदेवपुरुषा असोयगुणाः, तत ईशानकल्पदेव स्त्रियः सौधर्मकल्पदेवपुरुषाः सौधर्मकल्पदेवत्रियो यथोत्तरं सोयगुणाः, ततो भवनवासिदेवपुरुषा असल्येय गुणाः, तेभ्यो भवनवासिदेवखियः सोयगुणाः, तेभ्योऽस्यां रमप्रभायां पृथिव्यां नैरयिकनपुंसका असत्येयगुणाः, ततः खचरतिर्यग्योनिकपुरुषाः खचरतिर्यग्योनिकस्त्रियः स्थलचरतिर्यग्योनिकपुरुपा: स्थलचरतिर्यग्योनिकत्रियो जलचरतिर्यग्योनिकपुरुषा जलचरतिर्यग्योनिकस्त्रियो बानमन्तरा देवपुरुषा वानमन्तरदेवखियो ज्योतिष्कदेवपुरुपा ज्योतिष्कदेवस्त्रियो यथोत्तरं सोयगुणाः, ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असोयगुणाः, ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण सोयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततस्तेज:कायिकैकेमन्द्रियतिर्यग्योनिकनपुंसका असोयगुणाः, तत: पृथिव्यबवायुकायिकतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो वनस्पति
*
*