________________
"
द्वयेऽपि समुपेयगुणाः स्वस्थाने तु परस्परं तुल्याः तेभ्यो भरतैरावतकर्म्मभूमक मनुष्य नपुंसका द्वयेऽपि सङ्ख्येयगुणाः, रूस्थाने तु परस्परं तुल्याः, तेभ्योऽपि पूर्वविदेहा पर विदेहकर्मभूमकमनुष्यनपुंसका द्ववेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः ॥ सम्प्रति भवनवास्यादिदेव्यादिविभागतः समममल्पबहुत्वमाह – 'एयासि णं भंते! देवित्थीणं भवणवासिणी 'भित्यादि, सर्वस्तोका अनुतरोपपातिका देवपुरुषाः, तत उपरितनमैत्रेयकमध्य ममैत्रेय काध स्तनमै वे य क । च्युतारणप्राणतानत कल्प देवपुरुषा यथोत्तरं येयगुणाः, ततोऽधः सप्तमपष्ठपृथिवीनैरथिकनपुंसक सहस्रार महाशुक कल्प देव पुरुषपञ्चमथिवी नैरयि कनपुंसकलान्तककल्प देवपुरुषचतुर्थ पृथिवीनैरयिकनपुंसकब्रह्म लोककल्प देवपुरुष तृतीय पृथिवी नैरचिकनपुंसकम । हेन्द्रसनत्कुमा रकल्प देव पुरुषद्वितीय पृथिवीनैरयि कनपुंसका यथोत्तरमसयेयगुणाः, तत ईशानकल्पदेवपुरुषा असवगुणाः तेभ्य ईशानकल्पदेवस्त्रियः सयगुणाः, द्वात्रिंशद्गुणत्वात् ततः सौधर्मकल्पदेव - पुरुषाः सेयगुणाः, तेभ्योऽपि सौधर्मकल्पदेवस्त्रियः सोयगुणाः, द्वात्रिंशद्गुणत्वात्, तेभ्यो भवनवासिदेवपुरुषा असङ्ख्येयगुणाः, तेभ्यो भवनवासिदेव्यः सङ्ख्येयगुणाः, द्वात्रिंशद्गुणत्वात्, ताभ्यो रत्नप्रभायां पृथित्रयां नैरयिकनपुंसका असख्येयगुणाः, तेभ्यो वानमन्तरदेवपुरुषा असङ्ख्येयगुणाः, तेभ्यो बानमन्तरदेव्यः सङ्ख्येयगुणाः, ताभ्यो ज्योतिकाः सङ्ख्येयगुणाः, तेभ्यो ज्योतिष्क| देवस्त्रियः संख्ये यगुणाः, द्वात्रिंशङ्गुणत्वात् ॥ सम्प्रति विजातीयव्यक्तित्र्यापकमष्टममल्पबहुत्वमाह – 'एयासि णं भंते!" इत्यादि, सर्व| स्तोका अन्तरद्वीपका मनुष्यस्त्रियो मनुष्य पुरुषाश्च स्वस्थाने तु द्वयेऽपि तुल्याः, युगलधर्मोपेतत्वात् एवं देव कुरूत्तरकुर्वक भूमक. इरिवर्षरम्यक वर्षा कर्म भूमक है म व त हैरण्यवता कर्म भूमक मनुष्य स्त्रीपुरुषा यथोत्तरं सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः तेभ्योऽपिभरसैरावतकर्मभूमकमनुष्य पुरुषा द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यत्रियो द्वय्योऽपि
1