________________
पुष्करोदः॥ सम्प्रति ये प्रत्येकरसा ये च प्रकृत्युदकरसास्त्रान् वैविस्येनाह—कइ णं भंते!' इत्यादि, कति भदन्त ! समुद्राः 'प्रत्येक रसाः' समुद्रान्तरैः सहासाधारणरसा: प्रज्ञप्ता:?, भगवानाह-गौतम! चत्वारः प्रत्येकरसा: प्रज्ञप्तास्तद्यथा-लवणोदः वरुणोदः क्षीरोदः घृतोदः, न हि लवणो वरुणोदः क्षीरोदो घृतोदो वाऽन्यः समुद्रो यथोक्तरस: समस्ति तत एते चत्वारोऽपि प्रत्येकरसा: ।। 'का ण'मित्यादि, कति भदन्त! समुद्राः प्रकृत्या उदकरसाः प्रज्ञप्ताः?, भगवानाह-गौतम! त्रयः समुद्राः प्रकृत्या उदकरसेन प्राप्ताः, तयथा-कालोदः पुष्करोदः स्वयम्भूरमणः, अवशेषाः समुद्रा: 'उस्सन्नं बाहुल्येन भोदरसाः प्रज्ञप्ताः ।।
कति णं भंते ! समुद्दा बटुमच्छकच्छभाइण्णा पण्णत्ता?, गोयमा! तओ समुदा बहुमच्छकच्छभाइण्णा पण्णसा, तंजहालवणे कालोए सयंभुरमणे, अवसेसा समुद्दा अप्पमच्छकच्छभाइण्णा पण्णता समणाउसो! ॥ लवणे णं भंते! समुदे कति मच्छजातिकुलकोडिजोणीपमुहसयसहस्सा पण्णत्ता?, गोयमा! सत्स मच्छजातिकुलकोडीजोणीसमुहसतसहस्सा पण्णता ॥ कालोए णं भंते ! समुझे कति अच्छजाति पण्णत्ता?, गोयमा! नव मच्छजातिकुलकोडीजोणी० ॥ सयंभुरमणे णं भंते! समुद्दे, अद्भुतेरस मच्छजातिकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता ॥ लवणे णं भंते समुद्दे मच्छाणं केमहालिया सरीरोगाहणा पण्णत्ता गो०१, जहपणेणं अंगुलस्स असंखेवतिभागं उकोसेणं पंचजोयणसयाई ॥ एवं कालोए उ० सत्त जोयणसताई ॥ सयंभूरमणे . जहाणेणं अंगुलस्स असंखेनति० उक्कोसेणं दस जोयणसताई ॥ (सू० १८८)