________________
SARA
'करणं भंते !' इत्यादि, कति भदन्त ! समुद्रा बहुमत्स्यकल्छपाकीर्गाः प्राप्ताः १, भगवानाह-गौतम! प्रयः समुद्राः बहुमत्स्य-1, कच्छपाकीर्णाः प्रज्ञप्ता, वयथा-लवणः कालोदः स्वयम्भूरमणः, अवशेषाः समुद्रा अल्पमत्त्यकच्छपाकीर्णः प्राश्माः न पुनर्निर्मत्स्यकच्छपाः प्रज्ञप्ता हे श्रमण! हे आयुष्मम् ! ।। सम्प्रति लवणादिषु मत्त्यकुलकोडिपरिज्ञानार्थमाइ–'लवणे णं भंते' इत्यादि, लवणे भदन्त ! समुद्रे 'कति' किंप्रमाणानि जातिप्रधानानि कुलानि २ जातिकलानां कोटयो जातिकुलकोटयः मत्स्यानो जातिकुलकोटयो मत्स्यजातिकुलकोटयस्तासां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि प्रज्ञतानि!, इ कस्यामपि योनी अनेकानि जातिकुलानि भवन्ति, यथा एकस्यामेव छगणयोनौ कुमिकोटिकुलमिलिकाकुलं घृश्चिककुलमित्यादि तत उक्तं योनिप्रमुखशतसहस्राणीति, भगवानाइ-४ गौतम! सप्त जलमत्स्यजातिकुलकोटीनां योनिप्रमुखाणि शतसहस्राणि, एवं कालोदसूत्र स्वयम्भूरनणसूत्रमपि भावनीय, नवरं कालोदे नव मत्स्यजातिकुलकोटियोनिप्रमुखशतसहस्राणि, स्वयम्भूरमणसमुद्रेऽत्रयोदश ॥ अधुना लवणादिषु मत्स्वप्रमाणमभिधित्सुराह'लवणे णं भंते!' इत्यादि, लवणे भदन्त ! समुद्रे मत्स्यान केमहालिका' किंमहती शरीरावगाहना प्रज्ञप्ता, भावानाह-गौतम ! जघन्येचासलासययभाग उत्कर्षेण पच योजनशतानि ॥ एवं कालोदस्वयम्भरमणसमुद्रविषये अपि सूत्रे भावनीय, नवरं कालोदे उत्कर्षतः सप्त योजनशतानि स्वयम्भूरमणे योजनसहनम् ।।
केवतिया णं भंते! दीवसमुद्दा नामधेजेहिं पण्णत्ता?, गोयमा! जावतिया लोगे मुभा णामा सुभा वण्णा जाव सुभा फासा एवतिया दीवसमुद्दा नामधेजेहिं पपणत्ता ॥ केवतिया गं भंते ! दीवसमुहा उद्धारसमएणं पण्णत्ता?, गोयमा! जावतिया अट्ठाइजाणं सागरोवमार्ण उद्धारसमपा