________________
*
*
*%
%
एयतिया दीवसमुद्दा उद्धारसमएणं पन्नत्ता ॥ (सू० १८९) दीवसमुहा णं भंते । किं पुडविपरि. णामा आउपरिणामा जीवपरिणामा पुग्गलपरिणामा?, गोयमा! पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पुग्गलपरिणामावि ॥ दीवसमस णं भंते ! सच्चपाणा सव्वभूया सधजीवा सब्वसत्ता पुदविकाइयत्ताए जाव तसकाइयत्ताए उववपणपुवा?, हंता! गोयमा! असति
अदुवा अणंतखुत्तो (सू०१९०) इति दीवसमुद्दा समत्ता ॥ 'केवइया णं भंते!' इत्यादि, कियन्तो भदन्त! द्वीपसमुद्रा नामधेयैः प्रज्ञप्ता: ?, यदि नाम सङ्ख्यातुमिध्यन्ते तदा कियन्तस्ते | |प्रज्ञप्ता इत्यर्थः, इयमत्र भावनाइहैकैकेन नाम्नाऽसयेया द्वीपा असङ्ख्येयाः समुद्राः प्रोच्यन्ते अन्तिमान् देवादीन पथ द्वीपान् पञ्च समुद्रान मुक्त्वा, ततः सर्वसङ्ख्यया क्रियन्ति द्वीपसमुद्राणां नामानि ? इति, भगवानाह-गौतम! यावन्ति लोके सामान्यतः 'शुभानि | नामानि शङ्खचक्रस्वस्तिककलशश्रीवत्सादीनि 'शुभा वर्णाः शुभा गन्धाः शुभा रसाः शुभाः स्पर्शाः' शुभवर्णनामानि शुभगन्ध-14 नामानि शुभरसनामानि शुभस्पर्शनामानि, एतावन्तो द्वीपसमुद्रा नामधेयः प्रज्ञप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः ।। सम्प्रत्युद्धारसागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाह-केवइया णं भंते।' इत्यादि, कियन्तो भदन्त! द्वीपसमुद्राः 'उद्धारेण' उ. द्वारपल्योपमसागरोपमप्रमाणेन प्रज्ञप्ता: १, भगवानाह-हे गौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणां उद्धारसमया:-एकैकेन(क) सूक्ष्मवालाप्रापहारसमया एतावन्तो द्वीपसमुद्रा उद्धारेण प्राप्ताः, उक्तश्च-"उद्धारसागराणं अडाइजाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवइया ॥१॥” 'दीवसमुहा णं भंते !' इत्यादि, । द्वीपसमुद्रा णमिति पूर्ववत् भदन्द ! किं पृथिवीपरि
8
2