________________
मामा अम्बरियाना जीवपरिणामाः पुलपरिणामाः १, भगवानाह - गौतम! पृथिवीपरिणामा अपि अप्परिणामा अपि जीवपरिणामा अपि पुक परिणामा अपि, पृथ्मजीवमुद्रपरिणामाता खात्सर्वद्वीपसमुद्राणाम् || 'दीवसमुद्देसु णं भंते ! सब्वपाणा सव्धभूवा' इत्यादि, द्वीपसमुद्रेषु णमिति पूर्ववत् सर्वेष्वपि गम्यते भवन्त ! सर्वे 'प्राणाः' द्वीन्द्रियादयः सर्वे 'भूताः' तरवः सर्वे 'जीवाः' पञ्चेन्द्रियाः सर्वे 'सरबा:' पृथिव्यादय: उत्पन्नपूर्वा: ?, भगवानाह - गौतम ! असकृदुत्पन्नपूर्णा अथवाऽनन्तकृत्वः सर्वेषामपि सांव्यवहा रिकर। श्यन्तर्गतानां जीवानां सर्वेषु स्त्रानेषु प्रायोऽनन्तश उत्पादात् ॥ तदेवं द्वीपसमुद्रनक्तन्यता गता । सम्प्रति द्वीपसमुद्राणां पुलपरिणामस्मात् तेषां च पुगलानां विशिष्टपरिणामपरिणतानामिन्द्रियमाह्यत्वादिन्द्रियविषयपुद्गलपरिणाममाह
कति णं भंते इंडियसिए पोग्गल परिणामे पण्णसे ?, गोयमा ! पंचविहे इंद्रियविसए पोग्गलपरिणामे पण्णत्ते, संजहा— सोतिंदियविसए जाव फासिंदियविसए । सोतेंदियविसए णं भंते! verter तिविहे पण्णले?, गोयमा ! दुविहे पण्णसे, तंजा - सुमितदपरिणामे य goreपरिणामे य, एवं चक्खिदियविसयादिएहियि सुरुवपरिणामे दुरूवपरिणामे य । एवं सुरभिगंध परिणामे य दुरभिगंधपरिणामे य, एवं सुरसपरिणामे य दूरसपरिणामे य एवं
१ यद्यपि मात्र तृतीयप्रतिपत्तिसमाप्तिसूचकं किंचित् तथापि अत्रे ज्योतिष्कषक्तव्यतापूर्ती चतुर्थप्रतिपत्ती ज्योतिष्क उद्देशक इति वैमानिकाविकारपूर्ती च चतुर्थप्रतिपत्ती बैमानिकाख्य उद्देशक इति व सूचनात् गम्यते यदुत अत्र तृतीयप्रतिपतिः समाप्ता यद्वा तत्र चतुर्विधानो प्रतिपत्तिर्या सा चतुर्थप्रतिपत्तिरिति व्याख्येयं यतः प्रतिपादयिष्यति तदनन्तरं पचविधजीवप्र तिपादननय्याश्चतुभ्यः प्रतिपतेरारम्भं, अन्यद्वोयमविरोधि कारणं सुनीभिः ।