________________
सुफासपरिणामे य दुफासपरिणामे य ॥ से नूणं भंते! उच्चावएसु सहपरिणामेसु उच्चावएसु रूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु पासपरिणामेन्ड परिवाराला पोग्गला परिणमंतीति वत्तवं सिया?, हंता गोयमा! उचावएस सहपरिणामेसु परिणममाणा पोग्गला परिणमंतित्ति वत्सव्वं सिया, से णूणं भंते! सुन्भिसहा पोग्गला दुन्भिसहस्साए परिणमंति दु. निभसहा पोग्गला सुन्भिसत्ताए परिणमंति?, हंता गोयमा सुम्भिसहा दुन्मिसहसाए परिणमंति दुब्भिसदा सुन्भिसहप्ताए परिणमंति, से पूर्ण भंते! सुरुवा पुग्गला दूरूवत्साए परिणमंति सुरूवा पुग्गला सुरूवत्साए.१. ता गोयमा०!, एवं सुब्भिगंधा पोग्गला दुन्भिगंधसाए परिणमंति दुम्मिगंधा पोग्गला मुभिगंधत्ताए परिणमंति?, हंता गोयमा०1 एवं सुफासा दुफास
साए?, सुरसा दूरससाए०१, हंता गोयमा !०॥ (सू० १९१) 'कइविहे भंते !' इत्यादि, कतिविधो भदन्त ! इन्द्रियविषयः पुद्गलपरिणामः प्रज्ञप्तः ?, भगयानाह-गौतम! पञ्चविध इन्द्रियविषय: पुद्गलपरिणाम: प्रज्ञप्तः, तद्यथा--श्रोत्रेन्द्रियविषय इत्यादि सुगर्म, 'सुन्भिसहपरिणाम' इति शुभः शब्दपरिणाम: 'दुन्भिसइपरिणामे' इति अशुभ: शब्दपरिणाम: ।। 'से णूणं भंते।' इत्यादि, अथ 'नूनं' निश्चितमेतद् भदन्त! 'उच्चावचैः' उत्तमाधमैः
शंपरिणामैः परिणमन्त: पुद्गलाः परिणमन्तीति वक्तव्यं स्यात् ?, परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थः, भगवानाह-'हन्ता गोयमा!' इत्यादि, हन्तेति प्रत्यवधारणे स्यादेव वक्तध्यमिति भावः, परिणामस्य यथावस्थितस्य भावात् , तथा तथा