________________
द्रव्यक्षेत्रादिसामग्रीवशतस्तत्तद्रूपास्कन्दनं हि परिणाम:, स च तत्रास्तीति न कश्चित्तथाऽभिधाने दोषः ॥ 'से गुणं भंते।' इत्यादि, अथ 'नून निश्चितमेतद् भदन्त ! 'शुभशब्दा' शुभशब्दरूपाः पुद्गला अशुभशब्दतया परिणमन्ति अशुभशब्दा वा पुद्गला: शुभशब्दतया?, भगवानाहू-हन्त गौतम! इत्यादि सुप्रतीतं, एतेन सान्वयं परिणाममाह, अन्यथा तद्यो(दयो) गादसत: सत्ताऽनुपपचेर. तिप्रसङ्गात् ।। एवं रूपरसगन्धस्पर्शप्वयात्मीयामीयाभिलापेन द्वौ द्वावालापको वक्तव्यौ ॥
देवे णं मंते! महिड्डीए जाव महाणुभागे पुन्यामेव पोग्गलं खवित्ता पम् नमेव अणुपरिवद्वित्ताणं गिण्हित्सए?, हंता पभू, से केणट्टे णं भंते। एवं वुचति-देवे णं महिहीए जाब गिण्हित्तए?, गोयमा! पोग्गले खित्ते समाणे पुव्यामेव सिग्घगती भवित्ता तओं पच्छा मंदगती भवति, देवेणं महिडीए जाव महाणुभागे पुव्वंपि पच्छावि सीहे सीहगती (तुरिए तुरियगती) चेव से तेणटेणं गोयमा! एवं युति जाव एवं अणुपरियट्टित्ताणं गेण्हितए ॥ देवे णं भंते! महिडीए बाहिरए पोग्गले अपरियाहत्ता पुवामेव यालं अच्छित्ता अभेसा र गंठित्तए?, नो इण समढे १, देवे णं भंते ! महिहिए बाहिरए पुग्गले अपरियाइत्ता पुच्चामेव वालं छिसाभित्ता पभू गठित्तए, नोहणद्वे समढे २, देवे णं भंते! महिड्डीए बाहिरए पुग्गले परियाइत्ता पुन्यामेष बालं अच्छित्ता अभित्ता पभूगंठित्तए?, मोहण समढे २, देवे णं भंते ! महिड्डीए जाव महाणुभागे वाहिरे पोरमले परियाइत्ता पुवामेव पालं छेत्ता भेसा पभू गठित्तए?, हंता पभू४, तं चेवणं गंठिं छउमस्थे ण जाणति