________________
ण पासति एवंमुहुमं च णं गढिया ३, देवे णं भंते! महिड्डीए पुव्वामेव पालं अच्छेसा अभेसा पभु दीहिकरित्सए वा हस्सीकरिसए वा?, नो तिणढे समझे ४, एवं चत्तारिवि गमा, पदमविइयभंगेसु अपरियाइत्ता एगंतरियगा अच्छेप्सा अभेत्ता, सेसं तहेव, तं चेव सिद्धिं छउमत्थे ण
जाणति ण पासति एसुहम च णं दीहिकरेज वा हस्सीकरेज वा ॥ (सू०१९२) 'देवे गं भंते!' इत्यादि, देवो भदन्त ! महर्द्धिकः यावत्कारणात् महायुतिको महाबलो महायशा महानुभाग इति परिप्रहः एषां व्याख्यानं पूर्ववत्, पूर्वमेव 'पुद्गल' लेवादिकं प्रयत्नेनेति गम्यते क्षित्वा 'प्रभु' समर्थस्तमेव पुद्गलं क्षिप्तं भूमावपतितं सन्सम् . 'अनुपरिवर्त्य' मामिप्येन परिधन्ध महातुम् है, भगवागाह हन्त ! प्रमुः, देवस्य प्रभूतशक्तिकलात् ।। एतदेष जिज्ञासिषुः पृच्छति ।
-से केणटेणं भंते !' इत्यादि, (प्रभसूत्रं सुगर्म) भगवानाह-गौतम! पुद्गलः क्षिप्तः सन् पूर्वमेव शीघ्रगतिर्भवति प्रयत्नजनितसंपस्कारस्पातितीत्रखात्, पश्चान्मन्दगतिः संस्कारस्य मन्दमन्दतया भवनात्, देव: पुनः पूर्वमपि पश्चादपि च शीघ्र उत्साह विशेषेण | शीघ्रगतिः साक्षाच्छीघ्रगमनेन, एतदेव ज्याचष्टे-त्वरितस्त्वरितगतिर्भवतीति, 'से एएणटेण'मित्याग्रुपसंहारवाक्यं गतार्थम् ॥ 'देवे । णं भंते।' इत्यादि, देवो भदन्त ! महर्द्धिको यावन्महानुभागो बाह्यान् पुद्गलान 'अपर्यादाय' अगृहीत्वा बालं अच्छित्वा अभिवाई तदवस्थमेव सन्तमिति भावः तच्छरीरस्य मनागपि विक्रियामनापाद्येति तात्पर्यार्थः प्रभुः 'ग्रन्थयितुं' दृढबन्धनबद्धीकर्तुम् ?, भगवानाह-मायमर्थः समर्थः, बाह्यपदलानादानेन तच्छरीरस्य मनागपि विक्रियानापादने बन्धनस्य कर्तुमशस्यत्वात् , एतेन देवोऽप्यनिषन्धनां क्रियां न करोति, विशिष्टसामर्थ्यस्यापि निबन्धनविषयवादित्यावेदितं । द्वितीयसूत्रे बालं छित्त्वा भिस्वेति विशेषः, शेषं तथैव,