________________
रा
गाणवि समुदाणं भेदो जाय सयंभुरमणस्स, णवरि अच्छे जच्चे पत्थे जहा पुक्खरोदस्स ॥ कति णं भंते! समुदा पत्रोगरसा पपणता?, गोयमा! चत्तारि समुहा पत्तेगरसा पण्णसा, तंजहालवणे वरुणोदे खीरोदे घयोदे । कति णं भंते ! समुदा पगतीए उद्गरसे णं पण्णता?, गोयमा! तओ समुदा पगतीए उद्गरसेणं पण्णत्ता, तंजहा–कालोए पुक्खरोए सयंभुरमणे, अवसेसा
समुद्दा उस्सणं स्वोतरसा पं० समणाउसो। ॥ (सू. १८७) 'केवइया 'मित्यादि, कियन्तो भदन्त ! जम्बूद्वीपा द्वीपाः प्रजमाः १, जम्बूद्वीपादिनाना कियन्तो द्वीपाः प्रजप्ता इत्यर्थः, एवमुक्ते ५ भगवानाह-गौतम! असोया जम्बूद्वीपा द्वीपाः प्राप्ताः, जम्बूद्वीपा इति नानाऽसोया द्वीपा इति भावः, एवं लवण इति नाना-1 ऽसल्येयाः समुद्राः, धातकीषण्ड इति नाम्नाऽसल्येया द्वीपा:, कालोद इति नाम्नाऽसयेयाः समुद्राः, एवं यावत्सूर्यवरावभास इति]
T:, तथा चाह-एवं जाव' इत्यादि, एवं' उक्तेन प्रकारेण तावद्वाच्यं चावदसायेयाः सूर्याः सूर्य इति नाAIG त्रिप्रत्यवतारपतितेनेति गम्यते, अरुणादारभ्य देवद्वीपादक सर्वेषामेव त्रिप्रत्यवत्तारतयाऽनन्तरमेवाभिधानात् समुद्राः प्राप्ताः ॥
सम्प्रति देवादीनधिकृत्य प्रश्रनिर्वचनसुत्राण्याह-कह भंते इत्यादि, कति भदन्त! देवद्वीपा: प्रज्ञप्ताः?, भगवानाह-गौतम! दिएको देवद्वीपः प्रज्ञप्तः, एवं दशाप्येते एकाकारा वक्तव्याः, तथा चाह-एवं जाव एगे सयंभूरमणे समुद्दे पन्नत्ते' इति । 'लवणे णं|
समुद्दे केरिसए आसाएणं पन्नत्ते?" इत्यादीने तु लवणकालोदपुष्करोवरुणोदक्षीरोदछूतोदक्षोदोदविषयाणि सप्त सूत्राणि स्वयं भा-1* वनीयानि, भावार्थस्य प्रागेदाभिहितस्वात, शेषाः समुद्रा यथा क्षोदोदः समुद्रस्तथा प्रतिपत्तव्याः, नवरं स्वयम्भूरमणसमुद्रो यथा